SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ योग द्वितीयः प्रकाशः। शास्त्रम् ॥११४॥ भाण्डं भृत्वा ययौ शीघ्रं पारसकूलमण्डलम् ॥ १३ ॥ दध्यौ च मूलदेवोऽपि विना मे देवदत्तया । भोज्येनालवणेनेव प्राज्यराज्यश्रियाऽपि किम् ॥ १४ ॥ ततः से देवदत्ताया जितशत्रोश्च भूपतेः । चतुरं प्रेषयामास दूतं प्राभृतसंयुतम् ॥ १५ ॥ गत्वोजयिन्यां दूतोऽपि जितशत्रु व्यजिज्ञपट । देवतादत्तराज्यश्रीमलदेवो वदत्यदः ॥ १६ ॥ यथा मे देवदत्तायां प्रेम जानीथ तत्तथा । यद्यस्यै रोचते वोऽपि तदियं प्रेष्यतामिति ॥ १७ ॥ ततोऽवददवन्तीशस्तेनेदं कियदर्थितम् । राज्ञा विक्रमराजेन भेदो राज्येऽपि नास्ति नः ॥१८॥ आकार्य देवदचां च जगादोजयिनीपतिः । दिल्या जाताऽसि भद्रे त्वं चिरात् पूर्णमनोरथा ॥ १६ ॥ राजा जज्ञे मूलदेवो देवतायाः प्रसादतः। त्वामानेतुं च स प्रैषीत्प्रधानपुरुषं निजम् ॥२०॥ ततस्त्वं तत्र गच्छेति प्रसादाजितशत्रुणा । आदिष्टा देवदत्ताऽगाद्वेणातटपुरं क्रमात् ॥ २१॥ राजा विक्रमराजोऽपि महोत्सवपुरःसरम् । स्वचेतसीव विपुले स्ववेश्मनि निनाय ताम् ॥ २२ ॥ जिना मर्चतस्तस्य सम्यक् पालयतः प्रजाः। दीव्यतो देवदत्तां च त्रिवर्गोऽभूदवाधितः ।। २३ ॥ इतश्च पारसकूलाबह्वात्तकेयवस्तुकः । आययावचलस्तत्र जलपूर्ण इवाम्बुदः ॥ २४ ॥ लक्ष्मीमहत्वपिशुनैमणिमौक्तिकविद्रुमैः। भृत्वा विशालं स स्थालं महीनाथमुपास्थित ॥२५॥ अचलोऽयमिति चिप्रमुपलचितवान् नृपः। दृष्ट्वा प्रागजन्मसम्बन्धमपि प्राज्ञाः स्मरन्ति हि ॥२६।। राजानं मृलदेवोऽयमित्यज्ञासीत्तु नाचलः । आत्तवेषं नटमपि स्थूलप्रज्ञा न जानते ॥ २७ ॥ कुतस्त्वमिति राज्ञोक्तः पारसादित्युवाच सः। ययाचे पश्चकुलं च भाण्डालोकनकर्मणे ॥ २८॥ कौतुकात्स्वयमेष्याम इत्युक्तो भूभुजा स तु । महाप्रसाद इत्यूचे कोपं को वेत्ति तादृशाम् ॥ २६ ॥ ततः पञ्चकुलोपेतो ययौ राजा तदाश्रये । मञ्जिष्ठापट्टसूत्रादि सोऽपि भाण्डमदर्शयत् ॥ ३० ॥ भाण्डं ॥११४॥ in Education tema For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy