________________
विहितापरनामकः। विप्रोऽहं सदडो नामेत्युक्त्वा टक्कस्ततो ययौ॥६३॥ गच्छता मेलदेवेन ततो वेणातटं प्रति । दृष्टः
संवसथः कश्चिद्वसंदावसथः पथि ॥६४॥ प्रविष्टस्तत्र भिक्षार्थ क्षामकुक्षिर्बुभुक्षया । भ्रमन्नासादयामास कुन्माषान् al कुत्रचिद्गहे ।। ६५ ॥ ग्रामानिष्कामतस्तस्याभिमुखः कोऽप्यभून्मुनिः। मासक्षपणपुण्यात्मा पुण्यपुज इवाङ्गवान्
॥ ६६ ॥ तं दृष्ट्वा मुदितः सोऽभूदहो मे सुकृतोदयः। यन्मयाप्तमिदं पात्रं यानपात्रं भवोदधो ॥ ६७ ॥ साधोः कुन्माषदानेन रत्नत्रितयशालिनः । उन्मीलतु चिरादद्य मद्विवेकतरोः फलम् ॥ ६८ ॥ कुन्माषान् साधवे दत्त्वा मूलदेवः पपाठ च । धन्यास्ते खलु येषां स्युः कुल्माषाः साधुपारणे ॥ ६९ ।। तस्य भावनया हृष्टा बभाषे व्योम्नि देवता । अर्द्धश्लोकेन याचस्व भद्र किं ते प्रदीयताम् ।। ७० ॥ प्रार्थयामास सद्यस्ता मूलदेवोऽपि देवताम् । गणिकादेवदत्तेभसहस्रं राज्यमस्तु मे ॥ ७१ ।। एवमस्त्विति देव्यूचे मृलदेवोऽपि तं मुनिम् । वन्दित्वाऽथ ग्राममध्ये भित्तित्वा बुभुजे स्वयम् ।। ७२ ॥ मार्ग क्रामन् क्रमेणासौ प्राप वेणात पुरम् । सुष्वाप पान्थशालायां निद्रासुखमवाप च ।। ७३ ॥ यामिन्याः पश्चिमे यामे स सुप्तः स्वममैक्षत । यत्पूर्णमण्डलश्चन्द्रः प्रविवेश मुखे मम ॥ ७४ ॥ तमेव स्वममद्राक्षीकोऽपि कार्पटिकस्तदा । अन्यकापटिकानां च प्रबुद्धस्तम कथत् ।। ७५ ॥ तेषु कार्पटिकेष्वेकः स्वममेवं व्यचारयत् । अचिरेण लप्स्यसे त्वं सखण्डघृतमण्डकम् ॥ ७६ ॥ हृष्टः कार्पटिकः सोऽभूदेवं भूयादिति ब्रुवन् । जायेत बदरेणापि शृगालस्य महोत्सवः ॥ ७७॥ स्वप्नं नाचीकथत्तेषामज्ञानां धूर्तराट् निजम् । मृर्खा हि दर्शिते रत्ने दृषत्खण्डं प्रचक्षते।।७८|| मण्डकं कर्पटिः प्राप गृहाच्छादनपर्वणि । प्रायेण
(१) ग्रामः । (२) वसतां प्राणिनामावसथो विश्रामस्थानम् ।
sain Education intere
For Personal & Private Use Only
www.jainelibrary.org