________________
[03/1908-1...
Jain Education Internation
॥ २८ ॥ कुट्टिन्यवोचदादेशः प्रमाणं जीवितेशितुः । पुत्रि किं न श्रुतं स्वामी यदिच्छति करोति तत् ॥ २६ ॥ देवदत्ताऽब्रवीदार्य किमेतदुचितं तव । श्रदृष्यदेवदृष्येयं तूलिका यद्विनश्यति ॥ ३० ॥ अचलोऽप्यवदद्भद्रे कार्पण्यं किमिदं तव । शरीरमपि यच्छन्ति पत्यर्थे त्वादृशः स्त्रियः ॥ ३१ ॥ किं तेऽन्यास्तूलिका न स्युः पतिर्यस्याः किलाचलः । लवणेन स किं सीदेद्यस्य रत्नाकरः सखा ।। ३२ ।। ततो भाटीविवशया कारितो देवदत्तया । अभ्यङ्गोद्वर्त्तनादीनि पर्यङ्कस्थित एव सः ॥ ३३ ॥ स्वप्यमाने ततस्तस्मिन्नीशे खलिजलादिना । मूलदेवचंण्ड इव श्रियते स्म समन्ततः ॥ ३४ ॥ आजुहावाचलभटान् कुट्टिनी दृष्टिसंज्ञया । निदिदेशाचलं चाशु धूर्त्ताकर्षण कर्मणे || ३५ ॥ को पाटो समाविष्टो मूलदेवं ततोऽचलः । चकर्ष धृत्वा केशेषु द्रौपदीमिव कौरवः || ३६ || तं चोवाच नयज्ञोऽसि विद्वानसि सुधीरसि । कर्मणोऽस्यानुरूपोऽद्य ब्रूहि कस्तेऽस्तु निग्रहः || ३७ ॥ धनाधीनशरीरेयं वेश्या तां चेद्रिससे। ग्रामपट्टकवद्भूरिधनेन न किमग्रहीः || ३८ || मूलदेवोऽपि निष्पन्दस्तदा मुकुलितेक्षणः । विफलीभूतफालस्योदुवाह द्वीपिनस्तुलाम् ।। ३९ ।। एवं च चिन्तयामास सार्थवाहपतिस्ततः । न निग्राह्यो महात्माऽसौ देवादेवं दशां गतः ॥ ४० ॥ इति चोवाच मुक्तोऽद्य त्वमस्मादागसो मया । कृतज्ञोऽस्युपकर्त्तव्यं त्वयाऽपि समये मम ॥ ४१ ॥ मुक्तोऽथ तेन धूर्चेशो वेश्मतो निर्ययौ ततः । तूर्णं तूर्णं परिक्रामन् रणाद्भग्न इव द्विपः ॥ ४२ ॥ गत्वा पुरीपरिसरे सयौ सरसि विस्तृते । शरत्काल इव भेजे तत्क्षणात् चालिताम्बरः ॥ ४३ ॥ अचलस्यापकर्तुं चोपकर्तुं स धूर्त्तराद् | मनोरथरथारूढोऽचलद्वेखातटं प्रति ॥ ४४ ॥ द्वादशयोजनायामां स श्वापदकुलाकुलाम् | दुर्दशायाः
१ ईश्वरस्य गणः - सेवकः चण्डनामा ।
For Personal & Private Use Only
www.jainelibrary.org