SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ शास्त्रम् ११११॥ कुट्टिन्यचिन्तयरहो महामोहान्धमानसा । मृगीच मृगतृष्णामो पूर्वमा जुधापति ।। १२ । य को 'गुमायः । द्वितीय क्रियते येन निष्काम्पते पुरात । अत्युग्णाजलसेकेन बिलादिव महारण ।। १३ ।। कुट्टिनी मूलदेवस्याबाट प्रकाशः। नायाचलं जी । कर्नव्यः कृत्रिम ग्रामगमनोपक्रम त्वया ॥ १४ ॥ ग्रामे यास्यामीत्यलीक सार्थवाह त्वमञ्जना । कथयेदेवदताया विश्रधा सा यथा भवेत् ॥ ५॥ ततो ग्रामान्तरमन श्रुत्या त्यां धर्तगांवनः । निःश देवदत्तायाः स समीपमुपैष्यति ॥ १९ ॥ देवदत्ताान्तके मूलदेवं दीयति निभैरम् । आगच्छ सर्वसामय्या मत्सङ्केतेन सुन्दर ।। १७ ।। ततस्तथा कथमपि त्वमेनमवमानयः । यथैतां न भजेद्यस्तित्तिरीमिर तित्तिरः ॥ १८ । तत्तथा प्रतिपद्याय यास्वामि ग्राममित्यमौ । आख्याय देवदत्ताया द्रव्यं दत्वा च निर्ययौ ॥ १२ ।। ततस्तया निरातई मूलदेवे प्रवेशिते । आहास्त कुट्टिन्य चलं कुट्टा. | कभटवेष्टितम् ।। २० ।। देवदत्ता च सहसा प्रविशन्तं ददशं तम् । मूलदेवं च खवाञ्चो न्यधापत्रकाण्डवत ।। २१ । तथास्थितं मूलदेवं कुट्टिन्या ज्ञापितो चलः । पर्यके कृतपर्यङ्को निषसाद स्मिताननः !। २२ ।। अयोचदचलस्तत्र कुर्वन् कैतवनाटितम् । देवदत्ते वयं श्रान्ताः मास्वाम. प्रगुलीमव ।। २३ ।। देवदत्ताऽब्रवीदेवं विलक्षवितथस्मिता । स्नानयोग्यासने तर्हि स्नातुं पादोऽवधार्यताम् ।। २४ ।। एवमुत्थाप्यमानोऽपि सादरं देवदत्तया । विशेषतोऽभूत खवायामचलो निश्चलासनः ॥ २५ ।। शशाक धुत्तेराजोपि स्थातुं गन्तुं च नो तदा । प्रायेण विगलन्त्येवावस्थे मनसि शक्तयः ॥ २६ ॥ अवोचदचलो देवदत्ते स्वप्नो मोक्षितः । पर्यङ्केऽस्मिन् कृताभ्यङ्गः सचेलनातवानहम् ॥ २७ ॥ स्वमं सत्यापयिष्यामि तदर्थनहमागमम् । सत्यीकृतो ह्ययं स्वप्न शुभोदीय जायते ॥११॥ in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy