________________
यहम् । बनानुरागिणी नाम्मि कि यस्मि गुणरागिणी । अमुष्य घृतकारस्य गुणास्तिष्ठन्ति कीदृशाः । इति कोपाजनन्योक्ता देवदलेल्यमापत ।।९।। धीर वदान्यो विद्याबिन रागी स्वयं गुणी विशेषज्ञः शरण्योऽयं नाम त्यच्यामि त खलु ॥१६॥ ततश्च कुट्टिनी रुमा कुटजष्टानचक्रमे । उचालयितुं तनयां स्वरिखी वरिणीमिव ।। ६७ ।। माऽदात्तयार्थिते माल्ये निर्माल्यं शरके पयः । इक्षुखण्डे वंशवण्ड श्रीखरे नीपखाडलम् ।। ९८ ।। सकोपं देवदत्तोक्ता कुट्टिनी कुटिलाब्रवीत् । मा कुपः पुत्रि यादक्षा यक्षस्तावलिः किल ।। ६६ । लतेव कण्टकितरं किमालम्ब्य स्थितास्यमुम् । सर्वथा मूलदेवं तत्यजापात्रभिमं पतिम् ॥ १०॥ अवादीदेवदत्तवं मातः | किमिति मुह्यसि । पुमान पात्रमपात्रं वा किमुच्येतापरीक्षितः ॥ १॥ परीक्षा क्रियतां तहत्युिक्ता साक्षेपमम्बया । मुदिता देवदत्तेवमादिदेश स्वचेटिकाम् ॥ २॥ यदिक्षी देवदत्ताया अभिलापोऽद्य विद्यते । प्रेष्यन्तामिक्षवः सार्थवाहाचल ततस्त्वया ॥ ३ ॥ तयोक्तः सार्थवाहोऽपि धन्यमानी प्रमोदतः । शकटानीचपूर्णानि प्रेषयामास तत्क्षणात् ॥४॥ हृष्टा कुट्टिन्युवाचैवमचलस्वामिनो हले । अचिन्तनीयमादाय पश्य चिन्तामणेरिख ॥ ५॥ विषामा देवदत्तोचे किमम्बाऽस्मि करेणुका । भक्षणायेक्षवः क्षिप्ता यत्समूलदलायकाः ॥ ६॥ आदिश्यतां मूलदेवोऽप्य स्मिन्नर्थे भुजिष्यया । विवेके ज्ञायते मातयोरपि यथाऽन्तरम् ।। ७ ।। मूलदेवोऽपि चेट्योक्त इचूनादाय पञ्चषान् । मूलाग्राणि त्यजन्म निस्ततक्ष विचक्षणः ॥८॥ कठोरत्वेन दुश्चर्वपर्वग्रन्थीन् परित्यजन् । द्वन्यङ्गला गण्डिकाश्चक्रे पीयूषस्येव कुण्डिकाः ॥ ६॥ चतुर्जातेन संस्कृत्य कपूरेणाधिवास्य च । शूलप्रोता वर्द्धमानसंपुटे प्राहिणोत्स ताः ॥१०॥ देवदत्ताऽपि ताः प्रेक्ष्य बभाष शम्भलीमिति । धूर्त्तशाचलयोः पश्य स्वर्णयोरिवान्तरम् ॥११॥
in Education International
For Personal & Private Use Only
www.jainelibrary.org