________________
द्वितीयः प्रकाश:।
योग- दास्ये स्वामित्रस्याभ्यनुज्ञया ।।७।। राजाऽप्यवोचत्तदियं महाभागानुमन्यताम् । धृतॊऽप्यवादीद्यद्देव आज्ञापयति शास्त्रमा
तत्कुरु ॥ ७७ ।। अत्रान्तरे धृतराजा वीणां स्वयमवादयत् । हरन्मनांसि विश्वेषां विश्वावसुरिवापरः ॥ ७ ॥
ततो विमलसिंहेन बभाषे देव खन्वयम् । मृलदेवश्छन्नरूपो नापरस्सेदृशी कला ॥ ७९ ॥ विज्ञानातिशयस्यास्य ॥११०॥ प्रयोक्ता नापरः क्वचित् । मूलदेवं विना देव सर्वथाऽसौ स एव तत् ॥८०॥ राजा जगाद यद्येवं तदाहो स्वं
| प्रदर्शय । दर्शने मूलदेवस्य रत्नस्येवास्मि कौतुकी ॥८१॥ गुलिका मूलदेवोऽपि मुखादाकृष्य तत्क्षणात् । व्य
तोऽभूत्कान्तिमान्मेघनिर्मुक्त इव चन्द्रमाः ॥८२ ॥ साधु ज्ञातोऽसि विज्ञानिनिति सप्रेमभाषिणा । ततो विमलसिंहेन धूर्तसिंहः स सस्वजे ॥८३॥न्यपतन्मूलदेवोऽपि नृदेवस्य पदाब्जयोः। राजापि तं प्रसादेन सगौरवमपूजयत् ॥८४ ॥ एवं च देवदत्ताऽपि तस्मिन्नत्यनुरागिणी । पुरूरवस्युर्वशीवान्वभूद्विषयजं सुखम् ।।८५ ॥ अतिष्ठन्मूलदेवोऽपि न विना द्यूतदेवनम् । भवितव्यं हि केनापि दोषेण गुणिनामपि ॥८६॥ ययाचे देवदत्तापि घिग् द्यूतं त्यज्यतामिति । नात्यजन्मूलदेवस्तत्प्रकृतिः खलु दुस्त्यजा ॥ ८७॥ तस्यां नगर्यामासीच धनेन धनदोपमः। सार्थवाहोऽचलो नाम माऽपर इव स्मरः ॥ ८८ ॥ आसक्तो देवदत्तायां मूलदेवाग्रतोऽपि सः । कृतस्वीकरणो भाट्या बुभुजे तां निरन्तरम् ।। ८६ ॥ ईयां स मूलदेवाय महतीं वहति स्म च। अन्विष्यति स्म तच्छिद्राण्युपद्रवचिकीर्षया ॥ १०॥ तच्छङ्कया मूलदेवोऽप्यगात्तद्वेश्मनि च्छलात् । पारवश्येऽप्यविच्छिन्नो रागःप्रायेण रागिणाम् ॥६१ ॥ देवदत्तां जनन्यूचे धुतामृगधृतकम् । निर्धनं द्यूतकारं च मूलदेवं सुते त्यज ॥१२॥ प्रत्यहं विविधं द्रव्यं यच्छत्यस्मिन् रमस्व तत् । अचले निश्चलरती रम्भेव धनदात्मजे ॥६३ ॥ देवदत्ता प्रत्युवाच मातरेकान्ततो
समूलदेवालात् । पारवा मते त्यज ।
॥११०॥
in Education Inte
**
For Personal & Private Use Only
www.jainelibrary.org