SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ बाग द्वितीयः प्रकाशः। शास्त्रम् अथ हिंसाकारिभ्योऽपि स्तेयकारिणो बहुदोषत्वमाह* एकस्यैकं क्षणं दुःखं मार्यमाणस्य जायते । सपुत्रपौत्रस्य पुनर्यावज्जीवं हृते धने ॥ ६८॥ ॥१०७॥ एकस्य न तु बहूनां, एक क्षणं न तु बहुकालं, दुःखमसातं, मार्यमाणस्य हिंस्यमानस्य । स्तेयकारिणा त्वपहृते धने परस्य सपुत्रपौत्रस्य, न त्वेकस्य, यावजीवं न त्वेकं क्षणं, दुःखं जायत इति संबन्धः ।। ६८॥ उक्तमपि स्तेयफलं प्रपञ्चेनाहचौर्यपापद्रुमस्येह वधवन्धादिकं फलम् । जायते परलोके तु फलं नरकवेदना ॥६९॥ चौउत्पापं तदेव दुमस्तस्येह लोके फलं वधबन्धादिकं, परलोके तु फलं नरकभाविनी वेदना ॥ ६ ॥ ___ अथ कदाचित्यमादात् स्तेयकारी नृपतिभिर्न निगृह्येत तथाप्यस्वास्थ्यलक्षणमैहिकं फलमवस्थितमेव इत्याहदिवसे वारजन्यां वा स्पन्ने वा जागरेऽपि वा। सशल्य इव चौर्येण नैति स्वास्थ्यं नरःक्वचित ॥७॥ स्वनः स्वापः, जागरो निद्राया अभावः, चौर्येण हेतुना कचिदपि स्थाने ॥ ७० ॥ न केवलं स्तेयकतुः स्वास्थ्याभाव एव किन्तु बन्धुभिः परित्यागोऽपीत्याह--- भित्रपुत्रकलत्राणि भ्रातरः पितरोऽपि हि। संसजन्ति क्षणमपि न मलेच्छरिव तस्करैः ।।७१॥ पिता जनकः, पितृतुल्याः पितरः, पिता च पितरश्च पितरः न संसजन्ति न मिलन्ति पापभयात् । यदाहुःब्रह्महत्या सुरापाणं स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहुरतसंसर्ग च पञ्चमः ॥ १॥ १०७ For Personal & Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy