________________
नमस्ते दक्षिणीयाय निर्विकाराय तायिने । वज्रऋषभनाराचवपुषे तत्त्वदृश्वने ॥ ३२॥ नमः कालत्रयज्ञाय जिनेन्द्राय स्वयम्भुवे । ज्ञानबलवीर्यतेजःशक्त्यैश्वर्य्यमयाय ते ॥ ३३ ॥ आदिपुंसे नमस्तुभ्यं नमस्ते परमेष्ठिने । | नमस्तुभ्यं महेशाय ज्योतिस्तवाय ते नमः ॥ ३४ ।। तुभ्यं सिद्धार्थराजेन्द्रकुलक्षीरोदधीन्दवे । महावीराय धीराय त्रिजगत्स्वामिने नमः ॥ ३५ ॥ इति स्तुत्वा नमस्कृत्य गृहीत्वा परमेश्वरम् । आनीय तत्क्षणं मातुरपेयामास वासवः ।। ३६ ॥ स्ववंशवृद्धिकरणाद्यथार्थ पितरौ तदा । नामधेयं विदधतुर्वर्द्धमान इति प्रभोः ॥ ३७॥ सोऽहंपू. बिकया भक्तः सेव्यमानः सुरासुरैः। दृशा पीयूषवर्षिण्या सिञ्चन्निव वसुन्धराम् ॥ ३८ ॥ अष्टोत्तरसहस्रेण लक्षणे रुपलक्षितः । निसर्गेण गुणैर्वृद्धो वयसा ववृधे क्रमात् ॥ ३९ ॥ राजपुत्रैः सवयोभिः समं निःसीमविक्रमः । वयोऽनुरूपक्रीडाभिः कदाचित्क्रीडितुं ययौ ॥ ४० ॥ तदा ज्ञात्वावधिज्ञानान्मध्येसुरसभं हरिः । धीरां अनुमहावीरमिति वीरमवर्णयत ॥४१॥ क्षोभयिष्यामि तं धारमेषोऽहमिति मत्सरी। भाजगामामरः कोऽपि यत्र क्रीडन्नभूद्विभुः ॥ ४२ ॥ कुर्वत्यामलकीक्रीडां राजपुत्रैः सह प्रभौ । सोऽविवेष्टविटपिनं भुजगीभूय मायया ॥ ४३ ॥ तत्कालं राजपुत्रेषु वित्रस्तेषु दिशोदिशि । स्मित्वा रज्जुमिवोत्क्षिप्य तं चिक्षेप क्षितौ विभुः ॥ ४४ ॥ सव्रीडाः क्रीडितुं तत्र कुमाराः पुनराययुः । कुमारीभूय सोऽप्यागात्सर्वेऽप्यारुरुहुस्तरुम् ॥ ४५ ॥ पादपाग्रं कुमारेभ्यः प्राप प्रथमतः प्रभुः । यद्वा कियदमुष्येदं यो लोकाग्रं गमिष्यति ।। ४६ ।। शुशुभे भगवांस्तत्र मेरुशृङ्ग इवायेमा । लम्बमाना बभुः शाखास्वन्ये शाखामृगा इव ॥४७॥ जिग्ये भगवता तत्र कृतश्वासीदयं पणः । जयेद्य इह स (१) वीरा
(२) वीरम् ।
www.jainelibrary.org
Jain Education int
For Personal & Private Use Only