SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् । ॥ २ ॥ * Jain Education Internat all तातोद्यं चक्रे शत्रैर्जगद्गुरोः । तीर्थगन्धोदकैः पुण्यैरभिषेकमहोत्सवः ।। १५ ।। अभिषेकजलं तत्तु सुरासुरनरोरगाः । ववन्दिरे मुहुः सर्वाङ्गीणं च परिचिचिपुः ।। १६ ।। प्रभुखावजलालीढा वन्दनीया मृदप्यभूत् । गुरूणां किल संसर्गाद्गौरवं स्याल्लघोरपि ॥ १७ ॥ निवेश्येशानशक्राङ्के सौधर्मेन्द्रोऽप्यथ प्रभुम् । स्त्रपयित्वाऽर्च्चयित्वारो - त्रिकं कृत्वेति तुष्टुवे ॥ १८ ॥ नमोऽर्हते भगवते स्वयम्बुद्धाय वेधसे । तीर्थङ्करायादिकृते पुरुषेषूत्तमाय ते ॥ १६ ॥ नमो लोकप्रदीपाय लोकप्रद्योतकारिणे । लोकोत्तमाय लोकाधीशाय लोकहिताय ते ॥ २० ॥ नमस्ते पुरुषवपुण्डरीकाय शम्भवे । पुरुषसिंहाय पुरुषैकगन्धद्विपाय ते ।। २१ ।। चक्षुर्दायाभयदाय बोधिदायाध्वदायिने । धर्मदाय धर्मदेष्ट्रे नमः शरणदाय ते ॥ २२ ॥ धर्म्मसारथ धर्म्मनेत्रे धर्मैकचक्रिणे । व्यावृत्तच्छद्मने सम्यग्ज्ञानदर्शनधारिणे ॥ २३ ॥ जिनाय ते जापकाय तीर्णाय तारकाय च । विमुक्ताय मोचकाय नमो बुद्धाय बोधिने || २४ || सर्व्वज्ञाय नमस्तुभ्यं स्वामिने सर्वदर्शिने । सर्व्वातिशयपात्राय कर्म्माष्टकनिदिने ।। २५ ।। तुभ्यं क्षेत्राय पात्राय तीर्थाय परमात्मने । स्याद्वादवादिने वीतरागाय मुनये नमः || २६ | पूज्यानामपि पूज्याय महद्भ्योऽपि महीयसे । श्राचार्याणामाचार्याय ज्येष्ठानां ज्यायसे नमः ॥ २७ ॥ नमो विश्वभ्रुवे तुभ्यं योगिनाथाय योगिने । पावनाय पवित्रायानुत्तरायोत्तराय च ॥ २८ ॥ योगाचार्याय सम्प्रक्षालनाय प्रवराय च । श्रग्र्याय वाचस्पतये मङ्गन्याय नमोऽस्तु ते ।। २९ ॥ नमः पुरस्तादुदितायैकवीराय भास्वते । ॐ भूर्भुवः स्वरिति॒वास्तवनीयाय ते नमः || ३० ॥ नमः सर्व्वजनीनाय सर्व्वार्थायामृताय च । उदितब्रह्मचर्यायाप्ताय पारगताय ते ॥ ३१ ॥ ( १ ) अर्चयित्वाथ कृत्वा रात्रिकमस्तवीत् । For Personal & Private Use Only 8-10K+******+-+10+++ →→ प्रथमः प्रकाशः । ॥ २ ॥ www.jainvelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy