________________
***
Jain Education International
सुरेन्द्रस्य तु कौशिक कोशिकाभिधानात् पादस्पर्शथ पन्नगरण दर्शनाद्रस्य च भक्यतिशयेन । निर्विशेषमन च भगवती द्वेषरागविशेषरहितत्वेन माध्यस्थ्यात् ॥
सम्प्रदाय गम्य श्रायमर्थस्तथाहि-
श्रीवीरः प्राणतस्वर्गपुष्पोत्तर विमानतः । पूर्वजन्मार्जिताजस्थितीर्थकुन्नामकर्मकः ॥ १ ॥ ज्ञानत्रयपवित्रात्मा सिद्धार्थनृपवेश्मनि । त्रिशलाकुक्षौ सरस्यां राजहंस इवागमत् || २ || ( युग्म ) सिंहो गजो वृपः साभिषेकश्रीः स्व शशी रविः । महाध्वजः पूर्णकुम्भः पद्मसरः सरित्पतिः || ३ || विमानं रत्नपुञ्ज निर्धूमाग्निरिति क्रमात् । देवी चतुर्द्दश स्वमः न पश्यत्तत्र गर्भगे || ४ || त्रैलोक्योद्योतकदेवदानवासनकम्पकृत् । अपि नारकजन्तूनां क्षणदमुखामकम् ॥ ५ ॥ प्रभुः सुखसुखेनैव जन्म प्राप शुभे दिने । तत्कालं दिकुमार्यश्च सूतिकर्माणि चक्रिरे ( युग्मम्) || ६ | जन्माभिषेकाय कृत्वोत्सङ्गे जगत्प्रभुम् । मेरुमूर्ध्नि सुधर्मेन्द्रः सिंहासनमशिश्रियत् ॥ ७ ॥ इयन्तं वारिसम्भारं कथं स्वामी सहिष्यते ? । इत्याशशङ्के शक्रेण भक्तिकोमलचेतसा ॥ ८ ॥ तदाशङ्कानिरासाय लीलया परमेश्वरः | मेरुशैलं वामपादाङ्गुष्ठाग्रेण न्यपीडयत् ॥ ६ ॥ शिरांसि मेरोरनमन्नमस्कर्तुमिव प्रभुम् । तदन्तिकमिवायातुमवलंच कुलाचलाः ॥ १० ॥ अतुच्छमुच्छलन्ति स्म स्नानं कर्त्तुमिवार्णवाः । विवेपे सत्वरं तत्र नर्त्तनाभिमुखेव भूः ॥ ११ ॥ किमेतदिति सञ्चिन्त्यावधिज्ञानप्रयोगतः । लीलायितं भगवतो विदाञ्चक्रे विडौजसा || १२ || स्वामिनन्यसामान्यं सामान्यो मादृशो जनः । विदाङ्करोतु माहात्म्यं कथङ्कारं तवेदृशम् ।। १३ ।। तन्मिथ्यादुष्कृतं भूयान्चिन्तितं यन्मयाऽन्यथा । इतीन्द्रेण ब्रुवाणेन प्रणेमे परमेश्वरः ॥ २४ ॥ सानन्दं वादि
For Personal & Private Use Only
****
www.jainelibrary.org