________________
Jain Education Inter
सत्यवादिनो निन्दित्वा सत्यवादिनः स्तौति-.
ज्ञानचारित्रयोर्मूलं सत्यमेव वदन्ति ये । धात्री पवित्रीक्रियते तेषां चरणरेणुभिः ॥ ६३ ॥
ज्ञानचारित्रयोर्ज्ञानक्रिययोर्मूलं कारणं यत्सत्यं तदेव वदन्ति ये, ज्ञानचारित्रग्रहणं 'नाण किरियाहिं मोक्खो ' इति भगवद्भाष्यकारवचनानुवादार्थ ज्ञानग्रहणेन दर्शनमप्याक्षिप्यते । दर्शनमन्तरेण ज्ञानस्याज्ञानत्वात् मिथ्यादृष्टि सवासवे वैपरीत्येन जानाति, भवहेतुश्च तज्ज्ञानं यदृच्छया चार्थनिरपेचमुपलभ्यते, न च ज्ञानफलमस्य । यदाह
सेयसय विसेसणाओ भवहेउं जइच्छचोपलंभाओ । नायफलाभावाओ मिच्छदिट्ठिस्स अाणं ॥ १ ॥ स्पष्टमन्यत् ।। ६३ ।।
सत्यवादिनामैहिकमपि प्रभावं दर्शयति
अलीकं ये न भाषन्ते सत्यव्रतमहाधनाः । नापराद्दुमलं तेभ्यो भूतप्रेतोरगादयः ॥ ६४ ॥ भूता भूतोपलक्षिता व्यन्तराः प्रेताः पितरो ये स्वसंबन्धिनो मनुष्यान् पीडयन्ति भूतप्रेतग्रहणं भुवनपत्यादीनाम्नुपलक्षणार्थम् । उरगाः सर्पाः आदिग्रहणाद् व्याघ्रादीनां परिग्रहः ।
(१) " ज्ञानक्रियाभ्यां मोक्षः "
(२) सदसदविशेषणात् भवहेतुर्यदृच्छोपलम्भात् । ज्ञानफलाभावान्मिथ्यादृष्टेरज्ञानम् ॥ १ ॥
For Personal & Private Use Only
*108+0.K+-*03 - 0
www.jainelibrary.org