________________
योग
द्वितीयः
शास्त्रम्
प्रकाशः।
॥१०४॥
स्वपुत्रस्य पणं च तम् । त्वं प्रमाणीकृतश्चासीत्याख्यायार्थयते स्म सा ॥ ५३॥ कुर्वाणो रक्षणं भ्रातुरजान्मेषानुदीरय । पाणैरप्युपकुर्वन्ति महान्तः किं पुनर्गिरा ॥ ५४॥ अवोचत वसुर्मातमिथ्या वच्मि वचः कथम् । प्राणात्ययेऽपि शंसन्ति नासत्यं सत्यभाषिणः ॥ ५५ ॥ अन्यदप्यभिधातव्यं नासत्यं पापभीरुणा । गुरुवागन्यथाकारे कूटसाक्ष्ये च का कथा ॥ ५६ ॥ बहूकुरु गुरोः सुनुं यद्वा सत्यव्रताग्रहम् । तया सरोषमित्युक्तस्तद्वचोऽमंस्त पार्थिवः॥ ५७ ॥ ततः प्रमुदिता क्षीरकदम्बगृहिणी ययौ । आजग्मतुश्च विद्वांसौ तत्र नारदपर्वतौ ॥८॥ सभायाममिलन सभ्या माध्यस्थ्यगुणशालिनः। वादिनोः सदसद्वादक्षीरनीरसितच्छदाः ॥ ५९॥ आकाशस्फ| टिकशिलावेदिसिंहासनं वसुः । सभापतिरलञ्चक्रे नभस्तलमिवोडुपः॥६० ।। ततो निजनिजव्याख्यापकं नारदपर्वतौ । कथयामासतू राज्ञे सत्यं ब्रहीति भाषिणौ ॥६॥ विप्रवृढेरथोचे स विवादस्त्वयि तिष्ठते । प्रमाणमनयोः साक्षी त्वं रोदस्योरिवार्यमा ॥६॥ घटप्रभृतिदिव्यानि वर्तन्ते हन्त सत्यतः । सत्याद्वर्षेति पर्जन्यः सत्यात्सिद्ध्यन्ति देवताः ॥ ६२॥ त्वयैव सत्ये लोकोऽयं स्थाप्यते पृथिवीपते । त्वामिहार्थे महे कि हि सत्यव्रतोचितम् ॥ ६४ ॥ वचोऽश्रुत्वैव तत्सत्यप्रसिद्धिं स्वां निरस्य च । अजान्मेषान् गुरुर्व्याख्यदिति साक्ष्यं वसुर्व्यधात् ॥ ६॥ असत्यवचसा तस्य क्रुद्धास्तत्रैव देवताः। दलयामासुराकाशस्फटिकासनवोदिकाम् ॥६६॥ वसुर्वसुमतीनाथस्ततो | वसुमतीतले। पपात सद्यो नरकपातं प्रस्तावयन्निव ॥६७।। कूटसाक्ष्यं प्रदातुस्ते श्वपचस्येव को मुखम् । पश्येदिति वसुं निन्दनारदः स्वास्पदं ययौ ।। ६८॥ देवताभिरसत्योक्तिकुपिताभिर्निपातितः। जगाम घोरं नरकं नरनाथो वसुस्ततः ॥ ६६ ॥ यो यः सूनुरुपाविचद्राज्ये तस्यापराधिनः । प्रजघ्नुर्देवतास्तं तं यावदष्टौ निपातिताः ॥७॥
॥१०
in Education inter
!
For Personal & Private Use Only
www.jainelibrary.org