SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ योगशास्रम् ॥ १०३ ॥ Jain Education Internat 10-08-**--*+11+0/ परिणमेदिह । अभ्राम्भः स्थानभेदेन मुक्ता लवणतां व्रजेत् ॥ २१ ॥ प्रियः पर्वतकः पुत्रः पुत्रादप्यधिको वसुः । नरकं यास्यतस्तस्माद्गृहवासेन किं मम || २२ || निर्वेदादित्युपाध्यायः प्रव्रज्यामग्रहीत्तदा । तत्पदं पर्वतोऽध्यास्त व्याख्याक्षणविचक्षणः ॥ २३ ॥ भूत्वा गुरोः प्रसादेन सर्वशास्त्रविशारदः । नारदः शारदाम्भोदशुद्धधीः स्वां भुवं ययौ ॥ २४ ॥ नृपचन्द्रोऽभिचन्द्रोऽपि जग्राह समये व्रतम् । ततश्वासीद्वम् राजा वासुदेवसमः श्रिया ॥ २५ ॥ सत्यवादीति स प्राप प्रसिद्धिं पृथिवीतले । तां प्रसिद्धिमपि त्रातुं सत्यमेव जगाद सः ।। २६ ।। अथैकदा मृगयुगा मृगाय मृगयाजुषा । चिचिपे विशिखो विन्ध्यनितम्बे सोऽन्तराऽस्खलत् ॥ २७ ॥ इषुस्खलनहेतुं स ज्ञातुं तत्र ततः । श्राकाशस्फटिकशिलामज्ञासीत्पाणिना स्पृशन् || २८ || स दध्याविति मन्येऽस्यां संक्रान्तः परतश्चरन् । भूमिच्छायेव शीतांशौ ददृशे हरिणो मया || २६ || पाणिस्पर्श विना नेयं सर्वथाऽप्युपलक्ष्यते । श्रवश्यं तदसौ योग्या वसोर्वसुमतीपतेः ॥ ३० ॥ रहो व्यज्ञपयद्राज्ञे गत्वा तां मृगयुः शिलाम् । हृष्टो राजाऽपि जग्राह ददौ चास्मै महद्धनम् || ३१ || स तया घटयामास च्छन्नं स्वासनवेदिकाम् । तच्छिल्पिनोऽघातयच्च नात्मीयाः कस्यचिन्नृपाः || ३२ ॥ तस्यां सिंहासनं वेदौ चेदीशस्य निवेशितम् । सत्यप्रभावादाकाशस्थित मित्यबुधञ्जनः ॥ ३३ ॥ सत्याद्धि तुष्टाः सान्निध्यमस्य कुर्वन्ति देवताः । एवमूर्जस्विनी तस्य प्रसिद्धिर्व्यानशे दिशः ॥ ३४ ॥ तया प्रसिद्धया राजानो भीतास्तस्य वशं गताः । सत्या वा यदि वा मिथ्या प्रसिद्धिर्जयिनी नृणाम् ॥ ३५ ॥ श्रगाच्च नारदोऽन्येद्युस्ततश्चैक्षिष्ट पर्वतम् । व्याख्यानयन्तमृग्वेदं शिष्याणां शेषजुषाम् ॥ ३६ ॥ अजैर्यष्टव्यमित्यस्मिन् मेषैरित्युपदेशकम् । बभाषे नारदो भ्रातर्भ्रान्त्या किमिदमुच्यते ॥ ३७ ॥ ॥ १०३ ॥ For Personal & Private Use Only -*****-**-*-**-CHE *+K+ द्वितीयः प्रकाशः । www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy