________________
योगशास्त्रम्
॥ १०२ ॥
Jain Education Internation
4+10+20
कदा । न कुतोऽपि स्वकाले द्यां यास्यामीत्यवदन्मुनिः ॥ १७ ॥ श्रमुं निरुद्ध दुर्बुद्धिमिति दत्तेन रोषतः । श्रदिष्टैः कालिकाचार्यो रुरुधे दण्डपूरुषैः ॥ १८ ॥ अथ दत्तात् समुद्विग्नाः सामन्ताः पापकर्मणः । श्रन्नाद्यं नृपं तस्मै दत्तमर्पयितुं किल ॥ १६ ॥ दत्तोऽपि शङ्कितस्तस्थौ निलीनो निजवेश्मनि । कण्ठीरवरवत्रस्तो निकुञ्ज इव कुञ्जरः ॥ २० ॥ स विस्मृतदिनो दैवादागते सप्तमे दिने । बहिर्निर्गन्तुमारचै राजमार्गानरचयत् ॥ २१ ॥ तत्रैको मालिकः प्रातर्विशन् पुष्पकरण्डवान् । चक्रे वेगातुरो विष्ठां भीतः पुष्पैः प्यधत्त च ॥ २२ ॥ इहाहनि हनिष्यामि पशुवन्मुनिपांसनम् । चिन्तयन्निति दत्तोऽपि निर्ययौ सादिभिर्वृतः ॥ २३ ॥ एकेन वल्गताऽश्वेन विष्ठोत्क्षिप्ता खुरेण सा । दत्तस्य प्राविशच्चास्ये नासत्या यमिनां गिरः ||२४|| शिलास्फालितवत्सद्यः श्लथाङ्गो विमनास्ततः । स सामन्ताननापृच्छ्य ववले स्वगृहं प्रति ||२५|| नाऽस्मन्मन्त्रोऽमुना ज्ञात इति प्रकृतिपुरुषैः । गृहमप्रविशन्नेव बद्ध्वा दधे स गौरिव ॥ २६ ॥ अथ प्रकाशयंस्तेजो निजं राजा चिरन्तनः । प्रादुरासीत्तदानीं स निशात्यय इवार्यमा ॥ २७ ॥ सोऽहिः करण्डनिर्यात इव दूरं ज्वलन् क्रुधा । दत्तं वकुम्भ्यां नरककुम्भ्यामिव तदाऽचिपत् ॥ २८ ॥ श्रधस्तात्ताप्यमानायां कुम्भ्यां श्वानो - न्तरास्थिताः । दत्तं विददुः परमधार्मिका इव नारकम् ॥ २६ ॥ निरस्तभूपालभयोपरोधः श्रीकालिकाचार्य इवैवमुच्चैः । सत्यत्रतत्राणकृतप्रतिज्ञो न जातु भाषेत मृषा मनीषी ॥ ३० ॥
॥ इति कालिकाचार्यदत्तकथानकम् ॥
अस्ति चेदिषु विख्याता नाम्ना शुक्तिमती पुरी । शुक्तिमत्याख्यया नद्या नर्मसख्येव शोभिता ॥ १ ॥ पृथ्वीकुटकल्पायां तस्यां तेजोभिरद्भुतः । माणिक्यमिव पृथ्वीशोऽभिचन्द्रो नामतोऽभवत् ॥ २ ॥ सूनुः सूनृतवाक्तस्य वसुरि
For Personal & Private Use Only
100084-03-08-03 *-03-08
द्वितीय:
प्रकाशः।
॥ १०२ ॥
www.jainelibrary.org