SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ अस्ति भूरमणीमौलिमीणस्तुरमणी पुरी । यथार्थनामा तत्रासीजितशत्रुर्महीपतिः ॥ १ ॥ रुद्रेति नामधेयेन ब्राह्मणी तत्र विश्रुता । दत्त इत्यभिधानेन तस्याः पुत्रो बभूव च ॥२॥ दत्तो नितान्तदुर्दान्तो द्यूतमद्यप्रियः । सदा । सेवितुं तं महीपालं प्रवृत्तो वर्त्तनेच्छया ॥ ३ ॥ राज्ञा प्रधानीचक्रेऽसौ छायावत्पारिपार्श्वकः । आरोहायोपसर्पन्त्या विषवल्लेरपि द्रुमः॥४॥ विमेध प्रकृतीरेष राजानं निरवासयत् । पापात्मानः कपोताश्च स्वाश्रयोच्छेददायिनः॥५॥ तस्य राज्ञो दुरात्माऽसौ राज्ये स्वयमुपाविशत् । क्षुद्रः पादान्तदानेऽपि क्रामत्युच्छीर्षकावधि ॥६॥ पशुहिंसोत्कटान् यज्ञानज्ञो धर्मधिया व्यधात् । धूमैमलिनयन् विश्वं स मृतरिव पातकैः ॥७॥ विहरन् कालिकार्याख्यश्चाचार्यस्तस्य मातुलः । तत्राजगाम भगवानङ्गवानिव संयमः ॥८॥ तत्समीपमनापित्सुर्दत्तो मिथ्यात्वमोहितः । अत्यर्थ प्रार्थितो मात्रा मातुलाभ्यर्णमाययौ ॥६॥ मत्तोन्मत्तप्रमत्ताभो दत्तोऽपृच्छत्तमुद्भटम्। आचार्य यदि जानासि यज्ञानां बेहि किं फलम् ॥ १०॥ उवाच कालिकाचार्यों धर्म पृच्छसि तच्छणु । तत्परस्य न कर्त्तव्यं यद्यद्विप्रियमात्मनः ॥ ११॥ ननु यज्ञफलं पृच्छामीति दत्तोदिते पुनः । सूरिरूचे न हिंसादि श्रेयसे किन्तु पाप्मने ॥ १२॥ पुनस्तदेव साक्षेपं पृष्टो दत्तेन दुधिया । ससौष्ठवमुवाचार्यो यज्ञानां नरकः फलम् ॥१३॥ दत्तः क्रुद्धोऽभ्यधादेवमिह कः प्रत्ययो वद । आर्योऽप्यूचे श्वकुम्भ्यां त्वं पक्ष्यसे सप्तमेऽहनि ॥ १४ ॥ दत्तः कोपादुदस्तभ्रूररुणीकृतलोचनः । भूताविष्ट इवोवाच प्रत्ययोवापि को ननु ॥ १५॥ अथोचे कालिकार्योऽपि श्वकुम्भीपचनात्पुरः । तस्मिन्नेवायकस्माचे मुखे विष्ठा प्रवेक्ष्यति ॥१६॥ रोषाद् दत्तो जगादेदं तव मृत्युः कुतः in Education inte For Personal Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy