________________
अस्ति भूरमणीमौलिमीणस्तुरमणी पुरी । यथार्थनामा तत्रासीजितशत्रुर्महीपतिः ॥ १ ॥ रुद्रेति नामधेयेन ब्राह्मणी तत्र विश्रुता । दत्त इत्यभिधानेन तस्याः पुत्रो बभूव च ॥२॥ दत्तो नितान्तदुर्दान्तो द्यूतमद्यप्रियः । सदा । सेवितुं तं महीपालं प्रवृत्तो वर्त्तनेच्छया ॥ ३ ॥ राज्ञा प्रधानीचक्रेऽसौ छायावत्पारिपार्श्वकः । आरोहायोपसर्पन्त्या विषवल्लेरपि द्रुमः॥४॥ विमेध प्रकृतीरेष राजानं निरवासयत् । पापात्मानः कपोताश्च स्वाश्रयोच्छेददायिनः॥५॥ तस्य राज्ञो दुरात्माऽसौ राज्ये स्वयमुपाविशत् । क्षुद्रः पादान्तदानेऽपि क्रामत्युच्छीर्षकावधि ॥६॥ पशुहिंसोत्कटान् यज्ञानज्ञो धर्मधिया व्यधात् । धूमैमलिनयन् विश्वं स मृतरिव पातकैः ॥७॥ विहरन् कालिकार्याख्यश्चाचार्यस्तस्य मातुलः । तत्राजगाम भगवानङ्गवानिव संयमः ॥८॥ तत्समीपमनापित्सुर्दत्तो मिथ्यात्वमोहितः । अत्यर्थ प्रार्थितो मात्रा मातुलाभ्यर्णमाययौ ॥६॥ मत्तोन्मत्तप्रमत्ताभो दत्तोऽपृच्छत्तमुद्भटम्। आचार्य यदि जानासि यज्ञानां बेहि किं फलम् ॥ १०॥ उवाच कालिकाचार्यों धर्म पृच्छसि तच्छणु । तत्परस्य न कर्त्तव्यं यद्यद्विप्रियमात्मनः ॥ ११॥ ननु यज्ञफलं पृच्छामीति दत्तोदिते पुनः । सूरिरूचे न हिंसादि श्रेयसे किन्तु पाप्मने ॥ १२॥ पुनस्तदेव साक्षेपं पृष्टो दत्तेन दुधिया । ससौष्ठवमुवाचार्यो यज्ञानां नरकः फलम् ॥१३॥ दत्तः क्रुद्धोऽभ्यधादेवमिह कः प्रत्ययो वद । आर्योऽप्यूचे श्वकुम्भ्यां त्वं पक्ष्यसे सप्तमेऽहनि ॥ १४ ॥ दत्तः कोपादुदस्तभ्रूररुणीकृतलोचनः । भूताविष्ट इवोवाच प्रत्ययोवापि को ननु ॥ १५॥ अथोचे कालिकार्योऽपि श्वकुम्भीपचनात्पुरः । तस्मिन्नेवायकस्माचे मुखे विष्ठा प्रवेक्ष्यति ॥१६॥ रोषाद् दत्तो जगादेदं तव मृत्युः कुतः
in Education inte
For Personal Private Use Only