________________
योगशास्त्रम्
द्वितीयः प्रकाशः।
॥१००।
कन्यालीकं १ गवालीक २ भूम्यलीकं ३ न्यासापहरणं ४ कूटसाक्ष्यं च ५ एतानि पञ्च स्थूलासत्यान्यकीपा र्तयन् जिनाः । तत्र कन्याविषयमलीकं कन्यालीकं भिन्नकन्यामभिन्ना विपर्ययं वा वदतो भवतिः इदं च सर्वस्य
कुमारादिद्विपदविषयस्यालीकस्योपलक्षणं १ । गवालीकमन्पचीरां बहुक्षीरां विपर्ययं वा वदतः, इदमपि सर्वचतुप्पदविषयस्यालीकस्योपलक्षणं २। भूम्यलीकं परसत्कामप्यात्मादिसत्कां विपर्ययं वा वदतः, इदं च शेषपादपाद्यपद
द्रव्यविषयालीकस्योपलक्षणं ३ । अथ द्विपदचतुष्पदापदग्रहणमेव कस्मान्न कृतम् ? उच्यते-कन्याद्यलीकानां लोके । अतिगर्हितत्वेन रूढत्वादिति । न्यस्यते रक्षणायान्यस्मै समर्प्यत इति न्यासः सुवर्णादिः तस्यापहरणमपलापस्त
द्वचनं स्थूलमृषावादः, इदं चानेनैव विशेषेण पूर्वालीकेभ्यो भेदेनोपात्तं, कूटसाक्ष्यं प्रमाणीकृतस्य लञ्चामत्सरादिना मा कूटं वदतः, यथाहमत्र साक्षी, अस्य च परकीयपापसमर्थकत्वलक्षणविशेषमाश्रित्य पूर्वेभ्यो भेदेनोपन्यासः, एतानि क्लिष्टाशयसमुत्थत्वात् स्थलासत्यानि ॥ ५४॥
एतेषां स्थूलालीकत्वे विशेषणद्वारेण हेतुमुपन्यस्य प्रतिषेधमाहसर्वलोकविरुद्धं यद्यद्विश्वसितघातकम् । यद्विपक्षश्च पुण्यस्य न वदेत्तदसूनृतम् ॥ ५५॥
सर्वलोके विरुद्धत्वात् कन्यागोभूम्यलीकानि न वदेत । विश्वसितघातकत्वाच्यासापलापं न वदेत् । पुण्यस्य धर्मस्य विपक्षरूपोऽधर्मस्तं हि वदन् प्रमाणीकृतो विवादिभिरभ्यर्थ्यते धर्म बयानाधर्ममिति । इति धर्मविपक्षत्वास्कूटसाक्ष्यं न वदेत् ॥ ५५॥
असत्यस्य फलविशेषमुपदर्शयंस्तत्परिहारमुपदिशति
H॥१०॥
in Education Internativ
For Personal & Private Use Only
www.jainelibrary.org