________________
•-**¤k<•*@*3<•-->*¤««--•XOX••*&*«**®******O****
Jain Education Intematt
यद्यत्कामयते तत्तस्मै ददाति उपलक्षणमेतदकामितस्यापि स्वर्गापवर्गादेः फलस्य दानात् ।
अत्रान्तरे श्लोकः
हेमाद्रिः पर्वतानां हरिरमृतभुजां चक्रवर्त्ती नराणां, शीतांशुर्ज्योतिषां स्वस्तरुरवनिरुहां चण्डरोचिर्ब्रहाणाम् । सिन्धुस्तोयाशयानां जिनपतिरसुरामर्त्यमर्त्याधिपानां यद्वत्तद्वद्भूतानामधिपतिपदवीं यात्यहिंसा किमन्यत् ॥ १ ॥५२॥ उक्तमहिंसाव्रतम्, अथ सूनृतव्रतस्यावसरस्तच्च नालीकविरतिव्रतमन्तरेणोपपद्यते, न च तत्फलमनुपदर्थ्यालीकाद्विरतिं कारयितुं शक्यः पर इत्यलीकफलमुपदर्श्य तद्विरतिमुपदर्शयतिमन्मनत्वं काहलत्वं मूकत्वं मुखरोगिताम् । वीक्ष्यासत्यफलं कन्यालीकाद्यसत्यमुत्सृजेत् ॥ ५३ ॥ मन एव मन्तृ यत्र तन्मन्मनं परस्याप्रतिपादकं वचनं तद्योगात्पुरुषोऽपि मन्मनस्तस्य भावो मन्मनत्वं १ । काहलमव्यक्तवर्णं वचनं तद्योगात्पुरुषोऽपि काहलस्तस्य भावः काहलत्वं २ | मूकोऽवाक् तस्य भावो मूकत्वं ३ । मुखस्य रोगा उपजिह्वादयस्तेऽस्य सन्ति मुखरोगी तस्य भावो मुखरोगिता ४ । एतत्सर्वमसत्यफलं वीक्ष्य शास्त्रबलेनोपलभ्यासत्यं स्थूलासत्यमुत्सृजेच्छ्रावकः । यदाह
मूका जडाव विकला वाहीना वा ग्जुगुप्सिताः । पूतिगन्धमुखाश्चैव जायन्तेऽनृतभाषिणः ॥ १ ॥ ५३ ॥ असत्यं च कन्यालीकादि वच्यमाणम् । तदेवाह —
कन्यागो भूम्यलीकानि न्यासापहरणं तथा । कूटसाक्ष्यं च पञ्चेति स्थूलासत्यान्यकीर्त्तयन् ॥५४॥
For Personal & Private Use Only
K+9+108484-08-0-0-08-10318
www.jainelibrary.org