________________
पितृनिमित्तहिंसोपदेशक शास्त्रमन्ध तदुपदिष्टां हिंसां दूषयतिस इतिस्मृत्यनुसारेण पितृणां तर्पणाय या।मूदैविधीयते हिंसा साऽपि दुर्गतिहेतवे ॥ ४७ ॥
इति पूर्वोक्ता या स्मृतिधर्मसंहिता तस्या अनुसारेणालम्बनेन पितरः पितुर्वश्याः । यच्छ्रुतिः- “पित्रे पितामहाय प्रपितामहाय पिण्डं निर्वपेदिति"। तेषां तर्पणाय तृप्तये मूढेरविचारकर्या हिंसा विधीयते सापिन केवलं मांसलोभादिनिमित्ता दुर्गतिहेतवे नरकाय । न हि स्वल्पाऽपि काचिद्धिंसा न नरकादिनिबन्धनं । यत्तु पितृवृप्तिप्रपञ्चवर्णनं तन्मुग्धबुद्धिप्रतारणमात्रं, न हि तिलब्रीह्यादिभिर्मत्स्यमांसादिभिर्वा परासूनां पितृणां तृप्तिरुत्पद्यते । यदाह
मृतानामपि जन्तूनां यदि तृप्तिभवेदिह । निर्वाणस्य प्रदीपस्य स्नेहः संवर्द्धयेच्छिखाम् ॥ १॥ इति
न केवलं हिंसा दुर्गतिहेतुरेव किं तु हिंस्यमानैर्जन्तुभिर्विरोधनिबन्धनत्वेन खस्यापि इहामुत्र च हिंसाहेतुतया भयहेतुः ॥ ४७ ।। अहिंस्रस्य तु सर्वजीवाभयदानशौण्डस्य न कुतोऽपि भयमस्तीत्याहयो भूतेष्वभयं दद्याद्भूतेभ्यस्तस्य नो भयम् । यादृग्वितीर्यते दानं तागासाद्यते फलम् ४८
स्पष्टम् ॥४८॥
एवं तावद्धिसापराणां मनुष्याणां नरकादि हिंसाफलममिहितं । सुराणामपि हिंसकानां जुगुप्सनीयचरितानां मूढजनप्रसिद्धं पूज्यत्वं परिदेवयते
१ शोचति.
in Education internation
!
For Personal & Private Use Only
www.jainelibrary.org