________________
योगशास्रम्
॥
८॥
तिले/हियवैर्मापेरद्भिर्मूलफलेन वा । दत्तेन मासं प्रीयन्ते विधिवत्पितरो नृणाम् ॥ ४२ ॥ द्वितीय
तिलादिग्रहणं नेतरपरिसंख्यानार्थमपि तूपात्तानां फलविशेषप्रदर्शनार्थम् । एतैर्विधिवद्दत्तैः पितरो मासं प्रकाशः। प्रीयन्ते ॥४२॥ द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु ।औरभ्रणाथ चतुरःशाकुनेनेह पञ्चतु॥४३॥ ___ मत्स्याः पाठीनकाद्याः, हरिणा मृगाः, औरभ्रा मेषाः, शकुनय आरण्यकुक्कटाद्याः ॥ ४३ ॥ षण्मासांश्छागमांसेन पार्षतेनेह सप्त वै । अष्टावेणस्य मांसेन रौरवेण नवैव तु ॥४४॥
छागश्छगलः, पृषतैणरुरवो मृगजातिविशेषवचनाः ॥ ४४ ॥ दशमासांस्तु तृप्यन्ति वराहमहिषामिषेः । शशकूर्मयोर्मासेन मासानेकादशैव तु ॥ ४५ ॥
वराह पारण्यशूकरः ॥ ४५॥ संवत्सरं तु गव्येन पयसा पायसेन तु । वार्धाणसस्य मांसेन तृप्तिदशवार्षिकी ॥ ४६ ॥ __श्रुतानुमितयोः श्रुतसंबन्धस्य बलीयस्त्वाद्रव्येन पयसा पायसेन च संबन्धो न मांसेन प्राकरणिकेन, अन्ये तु व्याख्यानयन्ति मांसेन गव्येन पयसा पायसेन वा । पयसो विकारः पायसं दध्यादि । पयःसंस्कृते त्वोदने प्रसिद्धिः । वार्धीणसो जरच्छागः यस्य पिवतो जलं त्रीणि स्पृशन्ति जिहा कौँ च यदाह
त्रिपिवं त्विन्द्रियक्षीणं श्वेतं वृद्धमजापतिम् । वाणसं तु तं प्राहुर्याज्ञिकाः पितृकर्मसु ॥१॥४६॥ H८॥
an Education
For Personel Private Use Only
___www.jainelibrary.org