SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ एष्वर्थेषु पशून हिंसन् वेदतत्त्वार्थविद्विजः। श्रात्मानं च पशुंश्चैव गमयत्युत्तमां गतिम् ॥३६॥ | एतानर्थान् साधयितुं पशून हिंसन् द्विज आत्मानं पशृंयोत्तमां गतिं खर्गापवर्गलक्षणां गमयति प्रापयति । | वेदतत्त्वार्थविदिति विदुषोऽधिकारित्वमाह ॥ ३६॥ हिंसाशास्त्रमनूद्य पुनस्तदुपदेशकानाधिपतिये चक्रः क्रूरकर्माणःशास्त्रं हिंसोपदेशकम् ।क ते यास्यन्ति नरके नास्तिकेभ्योऽपि नास्तिकाः३७ ये मन्वादयः क्रूरं निघृणं कर्म येषां ते कूरकर्माणः शास्त्रं स्मृत्यादि हिंसाया उपदेशकं चक्रुः ते हिंसाशास्त्रकर्तारः क नरके यास्यन्तीति विस्मयः । ते चास्तिकाभासा अपि नास्तिकेभ्योऽपि नास्तिकाः परमनास्तिका इत्यर्थः ॥ ३७॥ । उक्तं चेत्यनेन संवादश्लोकमुपदर्शयतिवरं वराकश्चार्वाको योऽसौ प्रकटनास्तिकः। वेदोक्तितापसच्छाच्छन्नं रक्षोन जैमिनिः॥३८॥ वरमिति मनागिष्टो जैमिन्यपेक्षया चार्वाको लोकायतिकः वराक इति दम्भरहितत्वादनुकम्प्यः। तदेवाहयोऽसौ प्रकटनास्तिकः । जैमिनिस्तु न वरं कुतः वेदोक्तितापसच्छद्म तापसवेषस्तेन छन्नं रक्षो राक्षसः, अयं हि वेदोक्ति मुखे कृत्वा सकलप्राणिवश्वनाद मायावी राक्षस इव । यच्चोक्तं यज्ञार्थ पशवः स्रष्टा इति तद्बामात्रं निजनिजकर्मनिर्माणमाहात्म्येन नानायोनिषु जन्तवः समुत्पद्यन्त इति व्यलीकः कस्यचित् सृष्टिवादः, यज्ञोऽस्य भूत्यै सर्वस्येति त्वर्थवादः पचपातमात्र, वधोऽवध इति तूपहासपात्रं वचः, यज्ञार्थ विनिहतानां चौषध्यादीनां पुनरुच्छ्र १. in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy