________________
योगशास्त्रम्
द्वितीयः प्रकाशः।
॥१५॥
प्रहारेण कठोरणास्मि पीडितः ॥ ३६॥ गृहीत बन्धवो यूयं विभज्य मम वेदनाम् । स्यामल्पवेदनो येन पीडितं पात पात माम् ॥ ३७॥ सुलसं खिन्नमनसस्ते च प्रतिबभाषिरे । पीडा कस्यापि केनापि ग्रहीतं शक्यते किम ॥३८॥ सुलसो व्याजहारेदं यद् व्यथामियतीमपि । न मे ग्रहीतुमीशिध्वे तत्कथं नरकव्यथाम् ॥३९॥ कृत्वा पापं कुटुम्बार्थे घोरां नरकवेदनाम् । एकोऽमुत्र सहिष्येऽहं स्थास्यन्त्यत्रैव बान्धवाः ॥ ४०॥ हिंसां तन्न करिष्यामि पैत्रिकीमपि सर्वथा । पिता भवति यद्यन्धः किमन्धः स्यात्सुतोऽपि हि ॥४१॥ एवं व्याहरमाणस्य सुलसस्यातिपीडया। प्रतिजागरणायागादभयः श्रेणिकात्मजः॥ ४२ ॥ परिरभ्य बभाषे तममयः साधु साधु भोः। सर्व ते श्रुतमस्माभिः प्रमोदाद्वयमागताः ॥ ४३ ॥ पापात्पैत्र्यादपक्रामन् कर्दमादिव दूरतः । त्वमेकः श्लाध्यसे हन्त पक्षपातो गुणेषु नः॥४४॥ सुलसं पेशलैरेवमालापैधर्मवत्सलः। अनुमोद्य निजं धाम स जगाम नृपात्मजः॥ ४५ ॥ खाननादृत्य सुलसो गृहीतद्वादशव्रतः। दौगैत्यभीतोऽस्थाजैनधर्मे रोर इवेश्वरे ॥४६॥
कालसौकरिकसनुरिवैवं, यस्त्यजेत् कुलभवामपि हिंसाम् । स्वर्गसम्पददवीयसि तस्य, श्रेयसामविषयो न हि किश्चित् ॥ १४७ ॥ ३०॥
__ अथ हिंसां कुर्वनपि दमादिभिः पुण्यमर्जयत्येव पापं च विशोधयेदित्याहदमो देवगुरूपास्तिर्दानमध्ययनं तपः। सर्वमप्येतदफलं हिंसां चेन्न परित्यजेत् ॥ ३१॥
दम इन्द्रियजयः, देवगुरूपास्तिर्देवसेवा गुरुसेवा च, दानं पात्रेषु द्रव्यविश्राणनं, अध्ययनं धर्मशास्त्रादेः
H
॥६॥
in Education Interna
For Personal & Private Use Only
www.jainelibrary.org