________________
फलमत्रैव लभ्यते ॥२०॥ तथाऽप्यस्य कुरु प्रीत्यै विपरीतेन्द्रियार्थताम् । अमेध्यगन्धविध्वंसे भवेन जलमौषधम् ॥२१॥ अथैत्य सुलसस्तं तु कटुतिक्तान्यभोजयत् । अपाययदपोऽत्युष्णास्तप्तत्रपुसहोदराः ॥२२॥ भूयिष्ठविष्ठया सुष्टु सर्वाङ्गीणं व्यलेपयत । उर्ध्वकण्टकमय्यां च शय्यायां पर्यसूपुपत ॥ २३ ॥ श्रावयामास चक्रीवत्क्रमेल| करवान् कटून् । रचोवतालकङ्कालघोररूपाण्यदर्शयत् ॥ २४ ॥ तैः प्रीतः सोऽब्रवीत्पुत्रं चिरात्वाद्वद्य भोजनम् । शीतं वारि मृदुः शय्या सुगन्धि च विलेपनम् ॥२५॥ शब्दः श्रुतिसुधाऽमनि रूपाण्येकं सुखं दृशोः। भक्तेनापि त्वयाऽस्मात् किं वञ्चितोऽस्मि चिरं सुखात् ॥ २६ ॥ तच्छ्रत्वा सुलसो दध्याविदमत्रैव जन्मनि । अहो पापफलं घोरं नरके किं भविष्यति ॥ २७॥ सुलसे चिन्तयत्येवं स मृत्वा प्राप दारुणम् । सप्तमे नरके स्थानमप्रतिष्ठानसंज्ञितम् ॥ २८ ॥ कृतोर्ध्वदेहिकोऽभाणि सुलसः स्वजनैरिति । पितुः श्रय पदं स्याम सनाथा हि त्वया यथा ॥ २६ ॥ सुलसस्तानुवाचेदं करिष्ये कर्म न ह्यदः। किञ्चिल्लेभे फलं पित्राऽप्यत्रैवामुष्य कर्मणः ॥ ३० ॥ यथा मम प्रियाः प्राणास्तथाऽन्यप्राणिनामपि । स्वप्राणिताय धिगहो परप्राणप्रमारणम् ॥ ३१ ॥ हिंसाजीविकया जीवेत् कः प्रेक्ष्य फलमीदृशम् । मरणैकफलं ज्ञात्वा किंपाकफलमत्ति कः॥ ३२॥ अथ ते स्वजनाः प्रोचुः पापं प्राणिवधेऽत्र यत् । तद्विभज्य ग्रहीष्यामो हिरण्यमिव गोत्रिणः॥ ३३ ॥ त्वमेकं महिषं हन्या हनिष्यामोऽपरान् | वयम् । अत्यल्पमेव ते पापं भविष्यति ततो ननु ॥ ३४ ॥ आदाय सुलसः पित्र्यं कुठारं पाणिना ततः। | तेनाजघ्ने निजां जवां मूर्छितो निपपात च ॥३५॥ लब्धसंज्ञस्ततोऽवादीत साक्रन्दः करुणस्वरम् । हा कुठार
१ चक्रीवत-रासभः, क्रमेलकश्च-उष्ट्रः तयोः शब्दान्.
Jain Education intemat
For Personal & Private Use Only
www.jainelibrary.org