SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Jain Education in 荣下A नरकं व्रजेत् । कालसौकरिकस्तेन प्रोचे मा जीव मा मृथाः ॥ ८७ ॥ तच्छ्रुत्वा श्रेणिको नत्वा भगवन्तं व्यजिज्ञपत् । त्वयि नाथे जगन्नाथ कथं मे नरके गतिः ॥ ८८ ॥ बभाषे भगवानेवं पुरा त्वमसि भूपते । बद्धायुर्नर के | तेन तत्रावश्यं गमिष्यसि ॥ ८६ ॥ शुभानामशुभानां वा फलं प्राग्वद्ध कर्मणाम् । भोक्तव्यं तद् द्र (तद्व) यमपि नान्यथा कर्त्तुमीश्महे ॥ ६० ॥ आद्यो भाविजिनचतुर्विंशतौ त्वं भविष्यसि । पद्मनाभाभिघो राजन् खेदं मा स्म कृथास्ततः ॥ ६१ ॥ श्रेणिकोऽथावदन्नाथ किमुपायोऽस्ति कोऽपि सः । नरकाद्येन रच्येऽहमन्धकूपादिवान्धलः ॥ ६२ ॥ भगवान् व्याजहारेदं साधुभ्यो भक्तिपूर्वकम् । ब्राह्मण्या चेत्कपिलया भिक्षां दापयसे मुदा ।। ६३ ।। कालसौकरिकात्सूनां विमोचयसि वा यदि । तदा ते नरकान्मोक्षो राजन् जायेत नान्यथा ॥ ६४ ॥ सम्यगित्युपदेशं स हृदि हारमिवोद्वहन् । प्रणम्य श्रीमहावीरं चचाल स्वाश्रयं प्रति ॥ ६५ ॥ अत्रान्तरे परीचार्थ दर्दुराङ्केन भूपतेः । अकार्य विदधत्साधुः कैवर्त्त इव दर्शितः ॥ ९६ ॥ तं दृष्ट्वा प्रवचनस्य मालिन्यं मा भवत्विति । निवार्याकार्य्यतः साम्ना स्वगृहं प्रत्यगान्नृपः ॥६७॥ स देवो दर्शयामास साध्वीमुदरिणीं पुनः । नृपः शासनभक्तस्तां जुगोप निजवेश्मनि ॥ ६८ ॥ प्रत्यक्षीभूय देवोऽपि तमूचे साधु साधु भोः । सम्यक्त्वाच्चान्यसे नैव पर्वतः स्वपदादिव ॥ ६६ ॥ नृनाथ यादृशं शक्रः सदसि त्वामचीकथत् । दृष्टस्तादृश एवासि मिथ्यावाचो न तादृशाः ॥ १०० ॥ दिवानिर्मितनक्षत्रश्रेणिकं श्रेणिकांय सः । व्यश्राणयत्ततो हारं गोलकद्वितयं तथा ॥ १ ॥ योऽमुं सन्धास्यते हारं त्रुटितं स मरिष्यति । इत्युदीर्य्य तिरोऽधत्त स्वप्नदृष्ट इवामरः || २ || दिव्यं देव्यै ददौ हारं चेन्नणायै मनोहरम् । गोलकद्वितयं तत्तु नन्दायै नृपतिर्मुदा ॥ ३ ॥ दानस्यास्यास्मि योग्येति सेयं नन्दा मनस्विनी । श्रास्फान्य स्फोटयामास स्तम्भे For Personal & Private Use Only 930-04-→ ***** www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy