________________
योग
शास्त्रम्
॥ ६३॥
Jain Education Intern
10-***-++
द्वारदुर्गाणामग्रतो बलिम् | जन्मादृष्टमिवाभुङ्क्त यथेष्टं कष्टितः क्षुधा ॥ ७० ॥ श्राकण्ठं परिभुक्तान्नदोषाद्रीष्मोष्मणा च सः । उत्पन्नया तृषाऽकारि मरुपान्थ इवाकुलः ॥ ७१ ॥ तत्तु द्वाःस्थभिया स्थानं त्यक्त्वा नागात्प्रपादिषु । असौ जलचरान् जीवान् धन्यान्मेने तृषातुरः ॥ ७२ ॥ आरटन् वारि वारीति स तृषार्त्तो व्यपद्यत । sa नगरद्वारवाप्यामजनि दर्दुरः ॥ ७३ ॥ विहरन्तो वयं भूयोऽप्यागमामेह पत्तने । लोकोऽस्मद्वन्दनार्थ च प्रचचाल ससम्भ्रमः ॥ ७४ ॥ श्रस्मदागमनोदन्तं श्रुत्वाऽम्भोहारिणीम्मुखात् । स भेकोऽचिन्तयदिदं काप्येवं श्रुतपूर्व्यहम् ॥ ७५ ॥ ऊहापोहं ततस्तस्य कुर्वाणस्य मुहुर्मुहुः । खमस्मरणवजातिस्मरणं तत्क्षणादभूत् ॥ ७६ ॥ स दध्यौ दर्दुरश्चैवं द्वारे संस्थाप्य मां पुरा । द्वाःस्थो यं वन्दितुमगात्स आगाद्भगवानिह ॥ ७७ ॥ यथैते यान्ति तं द्रष्टुं लोका यास्याम्यहं तथा । सर्वसाधारणी गङ्गा न हि कस्यापि पैतृकी ॥ ७८ ॥ ततोऽस्मद्वन्दना हेतोरुत्प्लुत्योत्प्लुत्य सोऽध्वनि । आयांस्तेऽश्वखुरतुष्पो भेकः पश्चत्वमाप्तवान् ॥ ७६ ॥ दर्दुराङ्कोऽयमुत्पेदे देवोऽस्मद्भक्तिभावितः । भावना हि फलत्येव विनाऽनुष्ठानमप्यहो ॥ ८० ॥ इन्द्रः सदस्युवाचेदमुपश्रेणिकमार्हताः । अश्रदधानस्तदसौ त(त्व)त्परीक्षार्थमागतः ॥ ८१ ॥ गोशीर्षचन्दनेनायमानर्च चरणौ मम । त्वद्द्दष्टिमोहनायान्यत्सर्वं व्याधित वैक्रियम् ॥ ८२ ॥ अथोचे श्रेणिकः स्वामिन्नमङ्गन्यं प्रभोः तुते । एषोऽन्येषां तु मङ्गन्यामङ्गन्यानि जगाद किम् ॥ ८३ ॥ अथाचचक्षे भगवान् किं भवेऽद्यापि तिष्ठसि । शीघ्रं मोक्षं प्रयाहीति मां म्रियस्वेत्युवाच सः ॥ ८४ ॥ सत्वां जगाद जीवेति जीवतस्ते यतः सुखम् । नरके नरशार्दूल मृतस्य हि गतिस्तव ॥ ८५ ॥ जीवन् धर्म्म विधत्ते स्याद्विमानेऽनुत्तरे मृतः । जीव म्रियस्व वेत्येवं तेनाभयमभाषत ॥ ८६ ॥ जीवन् पापपरो मृत्वा सप्तमं
For Personal & Private Use Only
द्वितीय:
प्रकाशः
॥ ६३ ॥
www.jainelibrary.org