SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ जुगुप्सन्ते यथैते मां जुगुप्स्याः स्युरमी अपि । यथा तथा करिष्यामीत्यालोच्यावोचदात्मजान् ॥ ५३॥ उद्विग्नो जीवितस्याहं कुलाचारस्त्वसौ सुताः । मुमूर्षुभिः कुटुम्बस्य देयो मन्त्रोक्षितः पशुः ॥ ५४ ॥ पशुरानीयतामेक इत्याकग्रॅनुमोदिनः । आनिन्यिरे तेऽथ पशुं पशुवन्मन्दबुद्धयः ॥ ५५ ॥ उद्वत्याद्वय च स्वाम मन्नन व्याधिवात्तकाः । तेनाचारि पशुस्तावद्यावत कुष्ठी बभूव सः ॥५६॥ ददौ विप्रः स्वपुत्रेभ्यस्त हत्वा पशुमन्यदा । तदाशयभजानन्तो मुग्धा बुभुजिरे च ते ॥ ५७॥ तीर्थे स्वार्थाय यासामीत्यापृच्छय तनयान् द्विजः। ययावूधध्वेमुखोऽरण्यं शरण्यमिव चिन्तयन ॥५८ ॥ अत्यन्तठषितः सोष्टबटव्यां पयस चिरम् । अपश्यत्सुहृदमिव देशे नानाद्रुमे ह्रदम ॥ ५४ ॥ नीरं तीरतरुस्रस्तपत्रपुष्पफलं द्विजः। ग्रीष्ममध्यन्दिनाकोशुक्क थित काथवत्पपों ॥ ६० ॥ सोऽपाद्यथा यथा वारि भयोभयस्तषातरः। तथा तथा विरेकोऽस्य बभूव कामभिः व सह ॥ ६१॥ स नीरुगासीत्कतिभिरप्यहोभिईदाम्भसा । मनोज्ञसर्वावयवो वसन्तेनेव पादपः ॥ ६२॥ आरोग्य हृष्टो ववले विप्रः क्षिप्रं स्ववेश्मने । पुंसां वपुर्विशेषोत्थशृङ्गारो जन्मभूमिषु ॥ ६३ ॥ स पुयो प्रविशन् पोरेंदेशे | जातविस्मयैः । देदीप्यमानो निर्मुक्तो निर्मोक इव पन्नगः ॥ ६४॥ पौरैः पृष्टः पुनर्जात इवोलाघः कथं न्वसि । देवताराधनादस्मीत्याचचक्षे स तु द्विजः ॥६५॥ स गत्वा स्वगृहेऽपश्यत्स्वपुत्रान् कुष्ठिनो मुदा । मयाऽवज्ञाफले साधु दत्तमित्यवदच्च तान् ॥६६॥ सुतास्तमेवमुचुश्च भवता तात निघृणम् । विश्वस्तेषु किमस्मासु द्विषेवेदमनुष्ठितम् ॥ ६७॥ लोकैराक्रुश्यमानोऽसौ राजनागत्य ते पुरम् । आश्रयजीविकाद्वारं द्वारपालं निराश्रयः ॥ ६८॥ तदान वयमायाता द्वाःस्थोऽस्मद्धर्मदेशनाम । श्रोतुं प्रचलितोऽमुश्चत्तं विप्रं निजकर्मणि ॥ ६६ ॥ द्वारोपविष्टः स Latin Education internata For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy