________________
द्वितीयः प्रकाशः।
योग- H सर्वाधिकारित्वं गुणा हि गरिमास्पदम् ॥ ४॥ अन्यदा श्रीमहावीरो विहरन् परमेश्वरः । जगत्पूज्यः पुरे तस्मिशास्त्रम्।
नागत्य समवासरत् ॥५॥ श्रुत्वा स्वामिनमायातं जङ्गमं कल्पपादपम् । कृतार्थमानी तत्रागान्मुदितः श्रेणिको नृपः ॥६॥ यथास्थानं निषमेषु देवादिषु जगद्गुरुः । प्रारेभे दुरितध्वंसदेशनी धर्मदेशनाम् ॥७॥ तदा कुष्ठगलत्कायः कश्चिदेत्य प्रणम्य च । निषसादोपतीर्थेशमलर्क इव कुट्टिमे ॥८॥ ततो भगवतः पादौ निजपूयरसेन सः। निःशङ्कश्चन्दनेनेव चर्चयामास भूयसा ॥४॥ तद्वीक्ष्य श्रेणिका क्रुद्धो दध्यौ वध्योऽयमुत्थितः । पापीयान् यजगद्भर्येवमाशातनापरः ॥१०॥ अत्रान्तरे जिनेन्द्रेण तुते प्रोवाच कुष्ठिकः । म्रियस्खेत्यथ जीवेति श्रेणिकेन तुते सति ॥ ११॥ क्षुतेऽभयकुमारेण जीव वा त्वं म्रियस्व वा । कालसौकरिकेणापि क्षुते मा जीव मा मृथाः ॥ १२ ॥ जिनं प्रति म्रियस्वेति वचसा रुषितो नृपः। इतः स्थानादुत्थितोऽसौ ग्राह्य इत्यादिशद्भटान् ॥ १३ ॥ देशनान्ते महावीरं नत्वा कुष्ठी समुत्थितः। रुरुधे श्रेणिकभटैः किरातैरिव शूकरः॥ १४ ॥ स तेषां पश्यतामेव दिव्यरूपधरः क्षणात् । उत्पपाताम्बरे कुर्वन्चर्कविम्बविडम्बनाम् ॥ १५॥ पत्तिभिः कथिते राज्ञा क एष इति विस्मयात् । विज्ञप्तो भगवानस्मै देवोऽसावित्यचीकथत् ॥ १६॥ पुनर्विज्ञपयामास सर्वज्ञमिति भूपतिः । देवः कथमभूदेष कुष्ठी वा केन हेतुना ॥ १७॥ अथोचे भगवानेवमस्ति वत्सेषु विश्रुता । कौशाम्बी नाम पूस्तस्यां शतानीकोऽभवन्नृपः ॥ १८ ॥ तस्यां नगर्यामेकोऽभूनामतः सेडुको द्विजः । सीमा सदा दरिद्राणां मूर्खाणामवधिः परः ॥ १६ ॥ गर्भिण्याऽभाणि सोऽन्येधुळमण्या सूतिकर्मणे । भट्टानय घृतं मह्यं सह्या न धन्यथा व्यथा
(१) मत्तः श्वा.
1820
For Personal & Private Use Only
Jan Education inter
www.sainelibrary.org