________________
विप्रः प्रववृते रते ॥८३॥ ततो विरामे यामिन्या द्विजो गृहजनश्च सः। हिया दर्शयितुं स्वास्थमन्योऽन्यमपि नाशकत् ।। ८४ ॥ क्रूरेणानेन राज्ञाऽस्मि सकुटुम्बो विडम्बितः। चिन्तयनित्यमर्षेण नगरान्निरगाद्विजः ॥५॥ दरादश्वत्थपत्राणि काणयन् शर्कराकणैः। तेन कश्चिदजापालो ददृशे भ्रमता बहिः ॥ ८६ ॥ मद्वैरसाधनायालमसाविति विमृश्य सः । तं मूल्येनेव सत्कारेणादायैवमवोचत ।। ८७॥ राजमार्गे गजारूढो यः श्वेतच्छत्रचामरः। याति कृष्ये दृशौ तस्य त्वया प्रक्षिप्य गोलिके ॥ ८८ ॥ विप्रवाचमजापालः प्रतिपेदे तथैव ताम् । पशुवत्पशुपाला हि न विमृश्यविधायिनः॥८६॥ सोऽथ कुड्यान्तरे स्थित्वा समं प्रक्षिप्य गोलिके । आस्फोटयद् दृशौ राज्ञो नाज्ञा लङ्घया विधेः खलु ॥१०॥ सोऽङ्गरक्षरजापालः प्राप्तः श्येनैरिव द्विकः। हन्यमानस्तमेवाख्यद्विप्रं विप्रियकारकम् ॥ ६१॥ तच्छृत्वा पार्थिवोऽवोचद्धिग् धिग् जातिर्द्विजन्मनाम् । यत्रैते भुञ्जते पापास्तत्र भञ्जन्ति भाजनम् ॥ ३२॥ यः स्वामीयति दातारं दत्तं तस्मै वरं शुने । न जातु दातुमुचितं कृतघ्नानां द्विजन्मनाम् ।।१३।। वञ्चकानां नृशंसानां श्वापदानां पलादिनाम् । सृष्टिं द्विजानां योऽकार्षीनिग्राह्यः प्रथमं हि सः ॥ १४॥ इति जल्पन्ननल्पकृत् पृथ्वीपतिरघातयत् । सपुत्रबन्धुमित्रं तं वित्रं मशकमुष्टिवत् ॥ १५ ॥ दृशोरन्धीकृतस्तेन हृदयेऽधीकृतः क्रुधा । विप्रान् सोऽघातयत् सर्वान् पुरोधःप्रभृतीनपि ॥ १६ ॥ सोऽमात्यमादिदेशैवं नेत्ररेषां द्विजन्मनाम् । विशालं स्थालमापूर्य निधेहि पुरतो मम ।। 8७॥ रौद्रमध्यवसायं तं राज्ञो विज्ञाय मन्त्र्यपि । श्लेष्मातकफलैः स्थालं पूरयित्वा पुरो न्यधात् ॥ १८॥ मुमुदे ब्रह्मदत्तोऽपि पाणिना संस्पृशन्मुहुः। विप्राणां लोचनैः स्थालं साधु पूर्णमिति ब्रुवन् ॥६६॥ स्पर्श स्त्रीरत्नरूपायाः पुष्पवत्यास्तथा न हि।
Jain Education interma
For Personal & Private Use Only
www.jainelibrary.org