________________
भिरुपेत्योपेत्य सर्वतः । तस्याभिषेको विदधे भरतस्येव राजभिः ॥ ४६॥ चतुःषष्टिसहस्रान्तःपुरस्त्रीपरिवारितः । स राज्यसौख्यं बुभुजे प्राक्तपोभूरुहः फलम् ॥ ५० ॥ अन्यचुर्नाट्यसंङ्गीते तस्य दास्या समर्पितः। स्वर्वधूगुम्फित इव विचित्रः पुष्पगेन्दुकः ॥ ५१॥ ब्रह्मदत्तस्तु तं दृष्ट्वा दृष्टपूर्वो मयेदृशः। कुत्रापीति व्यधादन्तरूहापोहं
मुहुमुहुः ॥ ५२ ॥ प्रापश्चजन्मस्मरणोत्पत्तेस्तत्कालमेव च । सौधर्म दृष्टवानेतदित्यज्ञासीन्महीपतिः P॥ ५३ ॥ स सिक्तश्चन्दनाम्भोभिः स्वस्थीभूयेत्यचिन्तयत् । कथं मेलिष्यति स मे पूर्वजन्मसहोदर:
॥ ५४ ॥ तं ज्ञातुकामः श्लोका समस्यामेवमार्पयत् । आस्व दासौ मृगौ हंसौ मातनावमरौ तथा ॥५५॥ अईश्लोकसमस्यां मे य इमां पूरयिष्यति । राज्याई तस्य दास्यामीत्यसावघोषयत्पुरे ।। ५६ ॥ श्लोकार्द्ध तत्तु सर्वोऽपि कण्ठस्थं निजनामवत् । पठनकार्षीत्पश्चाई न चापूरिष्ट कश्चन ॥ ५७॥ तदा च पुरिमतालाचित्रजीवो महेभ्यः । जातिस्मृतेः प्रव्रजितो विहरनेकदाऽऽययौ ॥५८ ॥ तत्र कस्मिंश्चिद्याने प्रासुकस्थण्डिलस्थितः। श्लोकार्द्ध तत्तु पठतः सोऽश्रौषीदारघट्टिकात ॥५६॥ एषा नौ षष्ठिका जातिरन्योऽन्याभ्यां वियुक्तयोः। श्लोकापराद्धमेवं स सम्पूर्य तमपाठयत् ॥६०॥ श्लोकापरार्द्ध तद्राज्ञः पुरस्तादारपट्टिकः । पपाठ कः कविरिति तत्पृष्टस्तं मुनि जगौ ॥६१।। स पारितोषिकं तस्मै वितीर्योत्कण्ठया ययौ। तत्रोद्याने मुनि द्रष्टुं धर्मदुममिवोद्गतम् ।।६२।। वन्दित्वा तं मुनि तत्र बाष्पपूर्णविलोचनः । निषसादान्तिके राजा सस्नेहः पूर्वजन्मवत ॥ ६३ ॥ आशीर्वादं मुनिर्दवा कृपारसमहोदधिः । अनुग्रहार्थ भूपस्य प्रारेभे धर्मदेशनाम् ॥ ६४ ॥ राजनसारे संसारे सारमन्यन्न किश्चन । सारोऽस्ति धर्म एवैकः सरोजमिव कर्दमे ।। ६५ ॥ शरीरं यौवनं लक्ष्मीः स्वाम्यं मित्राणि बन्धवः । सर्वमप्यनिलो
Jain Education internati
For Personal & Private Use Only
www.jainelibrary.org