________________
द्वितीयः
योगशास्त्रम्
प्रकाशः।
॥८८॥
ब्रह्मणः पुत्रभाण्डे यही? दीर्घमचिन्तयन् । आचचारातिपापं तच्छपचोऽपि किमाचरेत ॥ ३३ ॥ तद्गच्छ शस दीघोंय ब्रह्मदत्तोऽभ्युपेत्यसौ । युद्धयस्व यदि वा नश्येत्युक्त्वा दतं व्यसर्जयत ॥३४॥ ततः प्रयाणैरच्छिन्नेः काम्पील्यं ब्रह्मसूर्ययौ । सदीर्घमप्यरौत्सीत्तनमः सार्कमिवाम्बुदः ॥ ३५ ॥ दीर्घः सर्वाभिसारेण रणसारेण पत्तनात् । दण्डाकान्तो निरसरद्धिलादिव महोरगः ॥३६॥ चुलन्यपि तदात्यन्तवैराग्यादाददे व्रतम् । पावें पूर्णाप्रवर्त्तिन्याः क्रमानिवृतिमाप च ॥ ३७॥ पुरोगा दीर्घराजस्य पुरोगैब्रह्मजन्मनः । नदीयादास्यकूपारयादोभिरिव जनिरे ॥३८॥ दीर्घोऽप्यमानामिदंष्ट्रिकाविकटाननः । वराह इव धावित्वा हन्तुं प्रववृते परान् ॥३६॥ ब्रह्मदत्तस्य पादातरथिसाद्यादिकं बलम् । पर्यास्यत नदीपूरेणेव दीर्पण वेगिना ॥ ४०॥ ब्रह्मदत्तस्ततः क्रोधारुणाक्षो युयुधे स्वयम् । गर्जता दीर्घराजेन गर्जन् दन्तीव दन्तिना ॥४१॥ उभावपि बलिष्ठौ तावस्त्राण्यस्त्रनिरासतुः । कल्लोलैरिव कल्लोलान् युगान्तोद्धान्तवारिधी ॥४२॥ ज्ञात्वाऽथ सेवक इवावसरं असरद्युति ।। डुढौके ब्रह्मदत्तस्य चक्रं दिक्चक्रजित्वरम् ॥ ४३॥ ततो जहार दीर्घस्य तेनाशु ब्रह्मसूरसून् । विमर्दो विद्युतः को वा गोधानिधनसाधने ॥ ४४ ॥ जयतादेष चक्रीति भाषिणो मागधा इव । ब्रह्मदत्तोपरि सुराः पुष्पवृष्टिं वितेनिरे ॥४५॥ पौरैः पितेव मातेव देवतेव स वीक्षितः। पुरं विवेश काम्पीन्यं सुत्रामेवामरावतीम् ॥ ४६॥ पूर्वोढाः सर्वतोपि पत्नीरानाययन्नृपः । कुरुम(पुष्पव)त्यभिधानां च स्त्रीरत्नं प्रत्यातष्ठिपत् ॥४७॥ विभिन्नस्वामिनोद्भूतसीमनिर्मुलनादसौ । षदखण्डां साधयित्वो-मेकखण्डां विनिर्ममे ॥ ४८॥ संवत्सरैर्द्वादश
१ युद्धाक्रान्तः पक्षे यष्ठयाक्रान्तः ।
॥८८
in Education international
For Personal & Private Use Only
www.jainelibrary.org