________________
क्रमश्चास्य कस्य चित्रीयते न वा ॥ १७ ॥ कोऽयं तो वा छन्नात्मा किं सूर्यो वासवोऽथवा । राज्ञेत्युक्ते रत्नवत्याः पितृव्यस्तमचीकथत् ॥ १८ ॥ ततो विशाम्पतिः कन्याः पुण्यमानी कृतोत्सवः । दक्षः क्षपाकरायेव ब्रह्मद
त्ताय दत्तवान् ॥ १६ ॥ परिणीय स तास्तत्र सुखं तिष्ठन्नथाऽन्यदा । जरत्यैत्यैकयेत्यूचे भ्रमयित्वांशुकाञ्चलम् Pl॥ २० ॥ इह वैश्रवणोऽस्त्याढचः श्रिया वैश्रवणोऽपरः । तस्य च श्रीमति म सुता श्रीरिव वारिधेः ॥ २१॥
मोचिता भवता व्यालाद्राहोरिन्दुकलेव या । सा त्वामेव पतीयन्ती ततःप्रभृति ताम्यति ।। २२ ॥ यथा गजात्वया त्राता तथा त्रायस्व तां स्मरात् । गृहाण पाणिं त्वं तस्या यथा हृदयमंग्रहीः ॥ २३ ।। उपयेमे कुमारस्तां विविधोद्वाहमङ्गलैः । सुबुद्धिमन्त्रिण: कन्यां नन्दां वरधनुः पुनः ॥ २४ ॥ पप्रथाते पृथिव्यां तौ तिष्ठन्तौ तत्र शक्तितः । साभियोगी प्रतस्थाते ततो वाराणसी प्रति ॥ २५॥ श्रुत्वायान्तं ब्रह्मदत्तं ब्रह्माणमिव गौरवात् । अभ्येत्य संमुखं वाराणसीशः स्वगृहेऽनयत् ॥ २६ ॥ कटकः कटकवतीं नाम पुत्री निजां ददौ । चतुरङ्गाचमं चास्मै मूतोमिव जयश्रियम् ॥ २७॥ कणेरुदत्तश्चम्पेशो धनुमन्त्री तथाऽपरे । भगदत्तादयोऽप्येयुनृपाः श्रुत्वा तदागमम् ॥ २८ ॥ कृत्वा वरधनुं सेनान्यं सुषेणमिवाभिः । दीर्घ | दीर्घपथे नेतुं प्रतस्थ ब्रह्मनन्दनः ॥ २६ ॥ दीर्घस्य दूतः कटकराजमेत्यैवमूचिवान् । दीर्पण सममाबाल्य| मैत्री त्यक्तं न युज्यते ॥ ३० ॥ ततः कटक इत्यूचे ब्रह्मणा सहिताः पुरा । सोद- इव पञ्चाप्यभवाम सुहृदो वयम् ॥ ३१ ॥ स्वर्जुषो ब्रह्मणः पुत्रे राज्ये च त्रातुमर्पिते । दीर्पण धिकृतं नात्ति शाकिन्यपि समर्पितम् ॥३२॥
१ चन्द्राय. २ सोद्यमौ. ३ भरतचक्री.
in Education Interations
For Personal & Private Use Only