________________
योगशास्त्रम्
द्वितीय: प्रकाशः।
॥८७॥
भुञ्जानेषु द्विजन्मसु । विप्रवेषो वरधनुस्तत्रागत्याब्रवीदिति ॥१॥ मम चेद्भोजनं दत्थ साक्षाद्वरधनोर्हि तत । । इति श्रुतिसुधेवास्य श्रुता वाग् ब्रह्मसूनुना ॥२॥ स तं दृष्ट्वा परिष्वङ्गादेकीकुर्वन्निवात्मना । स्नपयन्निव
हर्षानिनायान्तर्गृहं ततः ॥ ३ ॥ ऊचे पृष्टः कुमारेण स्ववृत्तं सोऽकथय(कथ)त्तदा । सुप्ते त्वयि निरुद्धोऽहं चौरैः l दीर्घभटैर्यथा ॥४॥ वृक्षान्तरस्थितेनैकदस्युनकेन पत्रिणा। हतोऽहं पतितः पृथ्व्यां तिरोधां च लतान्तरे
॥५॥ गतेषु तेषु चौरेषु मध्येवृक्षं तिरोभवन् । आतिरन्तर्जलमिव क्रमेण ग्राममाप्नुवम् ॥६॥ भवत्प्रवृत्ति ग्रामेशाद्विज्ञायाहमिहागमम् । दिष्ट्याऽपश्यं भवन्तं च कलापीव पयोमुचम् ॥ ७॥ अथोचे ब्रह्मदत्तस्तममाभिः स्थास्यते ननु । विना पुरुषकारेण क्लीवैरिव कियचिरम् ॥८॥ अत्रान्तरे च सम्प्राप्तसाम्राज्यमकरध्वजः। मधुवन्मदको यूनां प्रादुरासीन्मधूत्सवः ॥६॥ तदा च राज्ञो मत्तेभः स्तम्भं भक्त्वाऽपशृङ्खलः। निर्ययौ लासिताशेषमयों मृत्योरिवानुजः ॥१०॥ ततो नितम्बमाराा काञ्चित कन्यां स्खलद्गतिम् । करी करेण जग्राहाकृष्य पुष्करिणीमिव ।। ११ ॥ तस्यां च शरणार्थिन्यां क्रन्दन्त्यां दीनचक्षुषि । जज्ञे हाहारवो विश्वदुःखबीजाक्षरोपमः॥१२॥रेमातङ्गासि मातङ्गः स्त्रियं गृहन्न लजसे । इत्युक्तः स कुमारेण तां विमुच्य तमभ्यगात्॥१३॥ उत्प्लुत्य दन्तसोपाने पादं विन्यस्य हेलया । आरुरोह कुमारस्तमशिश्रयदथासनम् ॥ १४ ॥ वाक्पादाङ्कुशयोगेन स्वं योगेनेव योगवित् । वशीचकार तं नागं कुमारस्तरसा ततः॥१शा साधु साध्वित्युच्यमानो जनैर्जय जयेति च । कुमारः करिणं स्तम्भे नीत्वावधनाद्वशामिव ॥ १६ ॥ ततो नरेन्द्रस्तत्रागात्तं च दृष्ट्वा विसिष्मिये । आकृतिर्वि
१ पक्षिविशेषः । २ चण्डालः ।
॥८७
in Education intern al
For Personal & Private Use Only