________________
योगशास्त्रम्
द्वितीयः प्रकाश:।
॥
४
॥
पटम् । युष्मत्तुल्यर्द्धिरूपात दर्शयन्तो वदन्त्यदः ॥१॥ ईदृग्नरौ किमायातावत्रेत्याकर्ण्य गां मया । दृष्टाविह युवां यद्वां रुचितं कुरुतं हि तत् ॥२॥ ततस्तस्मिन् गतेऽरण्यमध्येन कलभाविव । पलायमानौ कौशाम्बीं प्रापतुस्तौ पुरी क्रमात् ॥३॥ तत्र सागरदत्तस्य श्रेष्ठिनो बुद्धिलस्य च । उद्यानेऽपश्यतां लक्षपणं तौ कुक्कुटाहवम् ॥४॥ उत्पत्योत्पत्य नखरैः प्राणाकर्षाङ्कटैरिव । युयुधाते ताम्रचूडौ चश्चाचञ्चवि चोच्चकैः ॥५॥ तत्र सागरदत्तस्य जात्यं शक्तं च कुक्कुटम् । भद्रेभमिव मिश्रेभोऽभाजीबुद्धिलकुक्कुटः ॥६॥ ततो वरधनुः साह कथं जात्योऽपि कुक्कुटः । भग्नस्ते सागरानेन पश्याम्येनं यदीच्छसि ॥७॥ सागराऽनुज्ञया सोऽप्यपश्यत् बुद्धिलकुक्कुटम् । तत्पादयोरयःसूचीर्यमदतीरिवैक्षत ॥८॥ लक्षयन् बुद्धिलोऽप्यस्य लक्षार्द्ध छन्नमिष्टवान् । सोऽप्याख्यत्तं व्यतिकरं कुमारस्य जनान्तिके ॥ ६ ॥ ब्रह्मदत्तोऽप्ययःसूचीः कृष्ट्वा बुद्धिलकुक्कुटम् । भूयोऽपि सागरश्रेष्ठिकुक्कुटेनाभ्ययोजयत् ॥ १० ॥ असूचिकः कुक्कुटेन तेन बुद्धिलकुक्कुटः। क्षणादमञ्जि निम्नानां छद्मबाह्यं कुतो जयः॥ ११ ॥ हृष्टः सागरदत्तस्तावारोप्य स्यन्दनं स्वकम् । जयदानैकसुहृदौ निनाय निलये निजे ॥ १२॥ स्वधामनीव तद्धाम्नि तयोर्निवसतोरथ । किमप्याख्यद्वरधनोरेत्य बुद्धिलकिङ्करः॥ १३॥ तस्मिन् गते वरधनुः कुमारमिदमभ्यधात् । यद्बुद्धिलेन लक्षार्द्ध दित्सितं मेऽद्य पश्य तत् ॥ १४ ।। सोऽदर्शयत्ततो हारं निर्मलस्थूलवर्नुलैः । कुर्वाणं मौक्तिकैः शुक्रमण्डलस्य विडम्बनाम् ॥ १५ ॥ हारे बद्धं स्वनामाकं ब्रह्ममूर्लेखमैक्षत । आगाच्च वाचिकमिव मूत्र्त वत्साख्य| तापसी ॥ १६ ॥ अक्षतानि तयोर्मनि क्षिप्त्वाशीर्वादपूर्वकम् । नीत्वान्यतो वरधनुं किश्चिदाख्याय सा ययौ
१ रहसि.
Okk-
OK
॥
४॥
Educators
For Personel Private Use Only
www.jainelibrary.org