SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ महांसीवादिदेश च ॥५४॥ पलायितो धनुमन्त्री जनयित्री तु सा तव। दीर्पण नरक इव क्षिप्ता मातङ्गपाटके ॥८॥ गण्डोपरिष्टापिटकेनेवा” वार्तया तया। दुःखोपयुद्भवःखः काम्पीन्यं गतवानहम् ॥८६॥ छमकापालिकीभूय तत्र मातङ्गपाटके । वेश्म वेश्मानुप्रवेशमस्थां शश इवानिशम् ।। ८७ ॥ पृच्छथमानश्च लोकेन तत्र भ्रमणकारणम् । अवोचमिति मातङ्गया विद्यायाः कल्प एष मे ॥८८॥ तत्रैवं भ्राम्यता मैत्री मया विश्वासभाजनम् । अजायतारक्षकस्य मायया किं न साध्यते ॥८९॥ अन्येास्तन्मुखेनाम्बामवोचं यत्करोत्यसौ। त्वत्पुत्रमित्रकौण्डिन्यो महाव्रत्यभिवादनम् ॥६० ॥ द्वितीयेऽति स्वयं गत्वा जनन्या बीजपूरकम् । अदा सगुटिकं जग्धेनासंज्ञा तेन साऽभवत् ॥ १॥ मृतेति तां पुराध्यक्षो गत्वा राज्ञे व्यजिज्ञपत् । राज्ञादिष्टाः स्वपुरुषास्तस्याः संस्कारहेतवे ॥१२॥ तत्रायाता मयोक्तास्ते संस्कारोऽस्याः क्षणेत्र चेत् । महाननर्थो वो * राज्ञश्चेति जग्मुः स्वधाम ते ॥३॥ आरक्षं चावदं त्वं चेत् सहायः साधयाम्यहम् । सर्वलक्षणभाजोऽस्या मन्त्रमेकं शवेन तत् ॥१४॥ आरक्षः प्रतिपेदे तत्तेनैव सहितस्ततः। सायमादाय जननीं श्मशानेऽगां दवीयसि ॥९५॥ स्थण्डिले मण्डलादीनि मया निर्माय मायया। पूर्देवीनां बलिं दातुमारक्षः प्रेषितस्ततः ॥१६॥ गते तस्मिन्नहं मातुरपरां गुटिकामदाम् । निद्राच्छेद इवोज्जृम्भा सोदस्थाजातचेतना ।। ६७॥ स्वं ज्ञापयित्वा रुदती निवार्य म नयामि ताम् । कच्छग्रामे गृहे तातसुहृदो देवशर्मणः ॥ ८॥ इतस्ततो भ्रमन्नेषोऽन्वेषयंस्त्वामिहागमम् । दिष्ट्या दृष्टोऽधुना साक्षात्पुण्यराशिरिवासि मे ॥ ९९ ॥ ततः परं कथं नाथ प्रस्थितोऽसि स्थितोऽसि च । तेनेति पृष्टः स्वं वृत्तं कुमारोऽपि न्यवेदयत् ॥ ३०॥ अथ कोऽप्येत्य तावचे ग्रामे दीर्घभटा: JanEducational For Personal & Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy