________________
योगशास्त्रम्
॥८३॥
ध्वगान् ॥ ६६ ॥ मनोरथानामगतिः स्वमेऽप्यत्यन्तदुर्लभः । आर्यपुत्रागतोऽसि त्वं मद्भाग्योपचयादिह ॥ ६७ ॥ द्वितीयः स पल्लीपतिरन्येधुग्रामघातकृते ययौ। कुमारोऽपि समं तेन क्षत्रियाणां क्रमो ह्यसो ॥ ६८ ॥ लुण्ख्यमाने ततो
प्रकाशः। ग्रामे कुमारस्य सरस्तटे । पादाब्जयोर्वरधनुरेत्य हंस इवापतत् ॥६६॥ कुमारकण्ठमालम्ब्य मुक्तकण्ठं रुरोद स: नवीभवन्ति दुःखानि सञ्जाते हीष्टदर्शने ॥ ७० ॥ ततः पीयूषगण्डूपैरिवालापैः सुपेशलैः । आश्वास्य पृष्टस्तेनोचे स्ववृत्तमिति मन्त्रिसूः ॥७१ ॥ वटे(टा)ऽधस्त्वां तदा मुक्त्वा गतोऽहं नाथ पाथसे । सुधाकुण्डमिवापश्यं किञ्चिदने । | महासरः ॥ ७२ ॥ तुभ्यमम्भोजिनीपत्रपुटेनादाय वार्यहम् । यमदूतैरिवागच्छन् रुद्धः संवर्मितैभेटैः ॥ ७३ ॥
अरे वरधनो ब्रूहि ब्रह्मदत्तः क्व विद्यते । इति तैः पृच्छ्यमानः सन्न वेमीत्यहमब्रु(ब)वम् ॥ ७४ ॥ तस्करैखि निःशङ्क ताड्यमानोऽथ तैरहम् । इत्यवोचं यथा ब्रह्मदत्तो व्याघेण भक्षितः॥७॥ तं देशं दर्शयेत्युक्तो माययेतस्ततो भ्रमन् । त्वदर्शनपथेऽभ्येत्याकार्ष संज्ञा पलायने ॥ ७६ ॥ परिवाड्दत्तगुटिकां मुखेऽहं क्षिप्तवास्ततः। तत्प्रभावन निःसंज्ञो मृत इत्युज्झितोऽस्मि तैः ॥ ७७॥ चिरं गतेषु तेष्वास्यादाकृष्य गुटिकामहम् । त्वां नष्टार्थमिवान्वेष्टुं भ्रमन् ग्रामं कमप्यगाम् ।।७८|| तत्रैककोऽपि ददृशे परिव्राजकपुङ्गवः । साक्षादिव तपोराशिर्नमश्चक्रे मया ततः॥७९॥ सोऽवदन् मां वरधनो मित्रमस्मि धनोरहम् । वसुभागो महाभागो ब्रह्मदत्तः क्व वर्तते ॥५०॥ आचचक्षे मयाप्यस्य विश्वं विश्वस्य सूनृतम् । स च मे दुष्कथाधमैलानास्यः पुनरभ्यधात् ॥१॥ तदा जतुगृहे दग्धे दीर्घः प्रातरुदैक्षत । करङ्कमेकं निर्दग्धं करङ्कत्रितयं न हि ॥२॥ सुरङ्गां तत्र चापश्यत्तदन्तेऽश्वपदानि च । धनोर्बुद्ध्या प्रणष्टौ वां ज्ञात्वा तस्मै चुकोप सः॥८३॥ बध्ध्वा युवां समानेतुं प्रत्याशं साधनानि सः । अस्खलद्गमनान्य- ॥ ३॥
त्वदर्शनपथेऽभ्येत्याकाष
स
चिरं गतेषु तेष्वास्यादा
शिनमश्चक्रे मया ततः
For Personal Private Use Only
www.ebay.org