SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥८३॥ ध्वगान् ॥ ६६ ॥ मनोरथानामगतिः स्वमेऽप्यत्यन्तदुर्लभः । आर्यपुत्रागतोऽसि त्वं मद्भाग्योपचयादिह ॥ ६७ ॥ द्वितीयः स पल्लीपतिरन्येधुग्रामघातकृते ययौ। कुमारोऽपि समं तेन क्षत्रियाणां क्रमो ह्यसो ॥ ६८ ॥ लुण्ख्यमाने ततो प्रकाशः। ग्रामे कुमारस्य सरस्तटे । पादाब्जयोर्वरधनुरेत्य हंस इवापतत् ॥६६॥ कुमारकण्ठमालम्ब्य मुक्तकण्ठं रुरोद स: नवीभवन्ति दुःखानि सञ्जाते हीष्टदर्शने ॥ ७० ॥ ततः पीयूषगण्डूपैरिवालापैः सुपेशलैः । आश्वास्य पृष्टस्तेनोचे स्ववृत्तमिति मन्त्रिसूः ॥७१ ॥ वटे(टा)ऽधस्त्वां तदा मुक्त्वा गतोऽहं नाथ पाथसे । सुधाकुण्डमिवापश्यं किञ्चिदने । | महासरः ॥ ७२ ॥ तुभ्यमम्भोजिनीपत्रपुटेनादाय वार्यहम् । यमदूतैरिवागच्छन् रुद्धः संवर्मितैभेटैः ॥ ७३ ॥ अरे वरधनो ब्रूहि ब्रह्मदत्तः क्व विद्यते । इति तैः पृच्छ्यमानः सन्न वेमीत्यहमब्रु(ब)वम् ॥ ७४ ॥ तस्करैखि निःशङ्क ताड्यमानोऽथ तैरहम् । इत्यवोचं यथा ब्रह्मदत्तो व्याघेण भक्षितः॥७॥ तं देशं दर्शयेत्युक्तो माययेतस्ततो भ्रमन् । त्वदर्शनपथेऽभ्येत्याकार्ष संज्ञा पलायने ॥ ७६ ॥ परिवाड्दत्तगुटिकां मुखेऽहं क्षिप्तवास्ततः। तत्प्रभावन निःसंज्ञो मृत इत्युज्झितोऽस्मि तैः ॥ ७७॥ चिरं गतेषु तेष्वास्यादाकृष्य गुटिकामहम् । त्वां नष्टार्थमिवान्वेष्टुं भ्रमन् ग्रामं कमप्यगाम् ।।७८|| तत्रैककोऽपि ददृशे परिव्राजकपुङ्गवः । साक्षादिव तपोराशिर्नमश्चक्रे मया ततः॥७९॥ सोऽवदन् मां वरधनो मित्रमस्मि धनोरहम् । वसुभागो महाभागो ब्रह्मदत्तः क्व वर्तते ॥५०॥ आचचक्षे मयाप्यस्य विश्वं विश्वस्य सूनृतम् । स च मे दुष्कथाधमैलानास्यः पुनरभ्यधात् ॥१॥ तदा जतुगृहे दग्धे दीर्घः प्रातरुदैक्षत । करङ्कमेकं निर्दग्धं करङ्कत्रितयं न हि ॥२॥ सुरङ्गां तत्र चापश्यत्तदन्तेऽश्वपदानि च । धनोर्बुद्ध्या प्रणष्टौ वां ज्ञात्वा तस्मै चुकोप सः॥८३॥ बध्ध्वा युवां समानेतुं प्रत्याशं साधनानि सः । अस्खलद्गमनान्य- ॥ ३॥ त्वदर्शनपथेऽभ्येत्याकाष स चिरं गतेषु तेष्वास्यादा शिनमश्चक्रे मया ततः For Personal Private Use Only www.ebay.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy