________________
तोऽमुष्यां सञ्जातं रूपकौशलम् ॥ ४६॥ सा दास्या सह जन्पन्ती कटाक्षः कुन्दसोदरैः । कण्ठे मालामिवास्यन्ती तं पश्यन्त्यन्यतो ययौ ॥ ५० ॥ पश्यन् कुमारस्तामेव प्रस्थितो यावदन्यतः। वस्त्रभूषणताम्बूलभृद्दासी तावदाययों ॥५१॥ सा वस्त्राद्यपयित्वोचे या त्वया ददृशेऽत्र सा। सत्यङ्कारमिव स्वार्थसिद्धेः प्रैषीदिदं त्वयि ॥५२॥ आदिष्टा चास्मि यदमुं मन्दिरे तातमन्त्रिणः । नयातिथ्याय तथ्याय स हि वेत्ति यथोचितम् ॥ ५३॥ सोऽगात् सह तया वेश्म नागदेवस्य मन्त्रिणः । अमात्योऽप्यभ्युदस्थात्तमाकृष्ट इव तद्गुणैः॥ ५४ ॥ श्रीकान्तया राजपुत्र्या वासाय तव वेश्मनि । प्रेषितोऽसौ महाभागः सन्दिश्येति जगाम सा ॥ ५५ ॥ उपास्यमानः स्वामीव विविध
तेन मन्त्रिणा । क्षणदां आपयामास क्षणमेकमिवैष ताम् ।। ५६ ॥ मन्त्री राजकुलेज्नैषीत्कुमारं क्षणदात्यये । अर्था1 दिनोपतस्थेऽभु बालार्कमिव भूपतिः॥५७।। वंशाद्यपृष्ट्वापि नृपः कुमाराय सुतां ददौ । आकृत्यैव हि तत्सर्वे विदन्ति ननु तद्विदः॥ ५८॥ उपायंस्त कुमारस्तां हस्तं हस्तेन पीडयन् । अन्योऽन्यं संक्रमयितुमनुरागमिवाभितः ॥५६॥ ब्रह्मदत्तोऽन्यदा क्रीडन् रहः पप्रच्छ तामिति । एकस्याज्ञातवंशादेः पित्रा दत्तासि मे कथम् ॥ ६॥ श्रीकान्ता कान्तदन्तांशुधौताधरदलाब्रवीत् । राजा शबरसेनोऽभूद्वसन्तपुरपत्तने ॥६१॥ तत्सूनुर्मे पिता राज्ये निषम: क्रूरगोत्रिभिः। पर्यस्तोऽशिश्रियदिमा पल्लीं सबलवाहनः ॥ ६२ ॥ भिल्लानुपनमय्यात्र वार्वेग इव वेतसान् । ग्रामघातादिना तातः पुष्णाति स्वं परिग्रहम् ॥ ६२॥ जातास्मि चाहं तनया तातस्यात्यन्तवल्लभा । स्वामिन् सम्पदिवोपायांश्चतुरस्तनयाननु ॥६४ ॥ स मामुद्यौवनामूचे सर्वे मे द्वेषिणो नपाः । त्वयेह स्थितया वीक्ष्य शंस्यो यस्ते मतो वरः ॥ ६५ ।। तस्थुषी चक्रवाकीव सरस्तीरे निरन्तरम् । ततः प्रभृति पश्यामि सानेकैकशोऽ
Iain Education inte
www.jainelibrary.org
For Personal & Private Use Only