SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ वल्गुलीकरणस्थस्य कबन्धं धूमपायिनः॥१७॥ हा विद्यासाधनधनो निधनं प्रापितो मया। कोऽप्येषोऽनपराधो धिम् | मामिति स्वं निनिन्द सः ॥ १८ ॥ अग्रतः स ययौ यावत्तावदुद्यानमैक्षत । सुरलोकादवतीर्ममवन्यामिव नन्दनम् ॥१६॥ स तत्र प्रविशन्नग्रे प्रासादं सप्तभुमिकम् । अदर्शत्सप्तलोकश्रीरहस्यमिव मूच्छितम् ॥ २० ॥ आरूढेऽभ्रंलिहे तस्मिन्निषण्णां खेचरीमिव । हस्तविन्यस्तवदनां नारीमेकां स ऐक्षत ॥२१॥ उपमृत्य कुमारस्तां पप्रच्छ स्वच्छया गिरा ! का त्वमेकाकिनी किंवा किं वा शोकस्य कारणम् ॥ २२ ॥ अथ सा साध्वसाक्रान्ता जगादेति सगद्गदम् । महान् व्यतिकरो मेऽस्ति बृहि कस्त्वं किमागतः ।। २३ ।। ब्रह्मदत्तोऽस्मि पश्चालभूपतेर्ब्रह्मणः सुतः। इति सोऽचीकथद्यावन्मुदा सा तावदुत्थिता ॥ २४ ॥ आनन्दबाष्पसलिलैर्लोचनाञ्जलिविच्युतैः । सा कुर्वती पाद्य. मिव पपातामुष्य पादयोः ॥ २५ ॥ कुमाराशरणाया मे शरणं त्वमुपागतः । मजतो नौरिवाम्भोधी वदन्तीति रु रोद सा ॥ २६ ॥ तेन पृष्टा च साप्यूचे त्वन्मातृभ्रातुरस्म्यहम् । नाम्रा पुष्पवती पुष्पचूलस्यङ्गपतेः सुता ॥२७॥ | कन्यास्मि भवते दत्ता विवाहदिवसोन्मुखी । हंसीव रन्तुमुद्याने दीर्घिकापुलिनेगमम् ॥ २८ ॥ दुष्टविद्याधरेणाहं नाटयोन्मत्ताभिधेन तु । अत्रापहृत्यानीतास्मि रावणेनेव जानकी ॥२६॥ दृष्टिं सोऽसहमानो मे विद्यासाधनहेतवे । शूर्पणखासूनुरिव प्राविशद्वंशजालिकाम् ॥३०॥ धूमपस्योर्ध्वपादस्य तस्य विद्याद्य सेत्स्यति । शक्तिमान् सिद्धविद्यः स किल मां परिणेष्यति ॥ ३१ ॥ ततस्तद्वधवृत्तान्तं कुमारोऽस्यै न्यवेदयत् । हर्षस्योपरि हर्षोऽभूत्प्रियाप्या विप्रियच्छिदा ॥३२॥ तयोरथ विवाहोऽभूगान्धर्वोऽन्योऽन्यरक्तयोः । श्रेष्ठो हि क्षत्रियेष्वेष निमन्त्रोऽपि सकामयोः १ बल्गुलः पक्षिविशेषः, ततः च्विः in Education interat For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy