________________
भोच्यते यस्तवगृहे तस्मै देया स्वकन्यका ॥३॥ जज्ञेच ब्रह्मदत्तस्योद्वाहः सह तया तदा । भोगिनामुपतिष्ठन्ते | भोगाः काममचिन्तिताः ॥८४ ॥ तामषित्वा निशां बन्धमतीमाश्वास्य चान्यतः । ययौ कुमार एकत्रावस्थान
सद्विषां कुतः ॥८शा प्रातामं प्रापतुस्तौ तत्र चाशृणुतामिदम् । पन्थानोऽधिब्रह्मदत्तं सर्वे दीर्पण रोधिताः ॥६॥ | प्रस्थितावुत्पथेनाथ पेततुस्तौ महाटवीम । निरुद्धां श्वापदैर्दीर्घपुरुषैरिव दारुणैः ॥८७॥ ततः कुमारं तृषितं मुक्त्वा वटतरोरधः । वारिणेऽगाद्वरधनुर्मनस्तुल्येन रंहसा ॥८८॥ ततो वरधनुः सोऽयमुपलक्ष्य न्यरुध्यत । रुपितेदर्दीघंपुरुषैः पोत्रिपोत इव श्वभिः ॥ ४॥ गृह्यतां गृह्यतामेष वध्यतां वध्यतामिति । भीषणं भाषमाणैस्तैर्जगृहे ववधे
च सः॥४०॥ संज्ञामधिब्रह्मदत्तं पलायस्वेति सोऽकृत । पलायिष्ट कुमारोऽपि समये खलु पौरुषम् ।। ६१॥ | ततस्तस्या महाटव्या महाटव्यन्तरं जवात् । ब्रह्मसूराश्रमीवागादाश्रमादाश्रमान्तरम् ।। ६२॥ स तु तत्र कृताहारा विरसैररसे: फलेः। तृतीये दिवसेऽपश्यदेकं तापसमग्रतः॥१३॥ कुत्राश्रमो वो भगवनिति पृष्टस्तपखिना। स खाश्रमपदं निन्ये तापसा ह्यतिथिप्रियाः ॥ ६४ ॥ सोऽथापश्यत्कुलपतिं ववन्दे पितवन मुदा। प्रमाणमन्तःकरणमविज्ञातेऽपि वस्तुनि ॥६५॥ ऊचे कुलपतिवत्स तवातिमधुराकृतेः। को हेतुरत्रागमने मरौ सुरतरोरिव ॥१६॥ ततो महात्मनस्तस्य विश्वस्तो ब्रह्मसूर्निजम् । वृत्तान्तमाख्यत्प्रायेण गोप्यं न खलु तादृशम् (शः ) || ॥ ६७ ॥ हृष्टस्ततः कुलपतिाहरद्गद्गदातरम् । द्विधास्थित इवात्मैको भ्राताहं त्वत्पितुलेंघुः ॥ ६ ॥ ततो निजगृहं प्राप्तस्तिष्ठ वत्स यथासुखम् । अस्मत्तपोभिर्वर्द्धख सहैवासन्मनोरथैः ॥88 ॥ कुर्वन् जनगा
१ किरिबालः.
in Education Interna
For Personal & Private Use Only
www.jainelibrary.org