SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ॥४७॥ मायाकृतावहित्थोऽथ दीर्घः सचिवमृचिवान् । राज्येन त्वां विना नः किं यामिन्येव विना विधम ॥४॥ धर्म सत्रादिनाऽत्रैव कुरु मा गास्त्वमन्यतः। राज्यं भवादृशै ति सद्वतैरिव काननम् ॥४६॥ ततो भागीरथीतीरे सद्बुद्धिर्विदधे धनुः । धर्मस्येव महाच्छत्रं पवित्रं सत्रमण्डपम् ।। ५० ॥ स च पान्थसार्थानामनपानादिना ततः । प्रवाहमिव गाङ्गं सोऽनवच्छिन्नमवाहयत् ॥५१॥ दानमानोपकारात्तैः स प्रत्ययितपूरुषैः । चक्रे सुरङ्गां द्विक्रोशां ततो जतुगृहावधि ॥ ५२ ॥ इतः प्रच्छन्नलेखेन सौहाद्रुमवारिणा । इमं व्यतिकरं पुष्पचूलमज्ञापयद्धनुः •॥ ५३ ॥ ज्ञात्वा तत्पुष्पचूलोऽपि सुधीः खदुहितुः पदे । प्रेषयामास दासेरी हंसीस्थाने बीमिव ॥५४॥ पित्तले च स्वर्णमिति पौष्पचूलीति सा जनैः । लक्षिता भूषणमणिद्योतिताशाविशत्पुरीम् ॥ ५५ ॥ मच्छेद्गीतिध्वनितूर्यपूर्यमाणे नभस्तले । मुदा तां चुलनी ब्रह्मसू नुना पर्यणाययत् ॥५६ ॥ चुलन्यप्यखिलं लोकं विसृज्य रजनीमुखे । कुमारं सस्नुषं प्रैषीजातुषे वासवेश्मनि ॥ ५७ ॥ सवधकः कुमारोऽपि विसृष्टान्यपरिच्छदः। तत्रागाद्वरधनुना छाययेव स्वया सह ॥ ५८ ॥ वाताभिमन्त्रिपुत्रेण ब्रह्मदत्तस्य जाग्रतः। निशार्द्ध व्यतिचक्राम कुतो निद्रा महात्मनाम् ॥ ५६ ।। चुलन्यादिष्टपुरुषैः फूत्कर्तुं नमिताननैः । ज्वलेति प्रेरित इव वासगृहेऽज्वलच्छिखी ॥ ६० ॥ धूमस्तोमस्ततो विष्वक् पूरयामास रोदसीम् । चुलनीदीर्घदुष्कृत्यदुष्कीर्तिप्रसरोपमः ॥ ६१ ॥ सप्तजिहोऽप्यभूत्कोटिजिह्वो ज्वालाकदम्बकैः । तत्सर्व कवलीकर्तुं बुभुक्षित इवानलः ॥ ६२॥ किमेतदिति संपृष्टो ब्रह्मदत्तेन मन्त्रिसूः । संक्षेपादाचचक्षेऽदश्चलनीदुष्टचेष्टितम् ॥ ६३ ॥ आक्रष्टुं त्वामितः स्थानाद्रूपं करिकरादिव । अस्ति तातेन दत्तेह सुरक्षा सत्रगामिनी ॥ ६४ ॥ अत्र पाणिप्रहारेण प्रकाशीकृत्य तत्क्षणात् । योगीव विवर Latin Education internal For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy