SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ योग शास्रम् ॥ ७६ ॥ Jain Education Interns मृगद्विपम्। साक्षेपं तद्वदेवाचे कुमारो मारसूचकम्॥ ३१ ॥ इति श्रुत्वाऽवदद्दीर्घः साकूतं बाल भाषितम्। ततश्चुलन्युवाचेति यद्यस्त्येवं ततोऽपि किम् ॥ ३२ ॥ हंस्याऽन्येद्युर्बकं बध्ध्वाभ्यधत्त ब्रह्मसूरिति । अनया रमते ह्येष सहे कस्यापि नेदृशम् ।। ३३ ।। दीर्घोऽवादीदिदं देवि स्वपुत्रस्य शिशोः शृणु । अन्तरुद्भिन्न रोषाग्निधूमोद्वारोपमा गिरः || ३४ ॥ वर्द्धमानः कुमारोऽयं तदवश्यं भविष्यति । श्रवयोरतिविघ्नाय करेण्वोरिव केसरी ॥ ३५ ॥ न यावत्क - वचहरः कुमारो हन्त जायते । तावद्विषद्रुम इव बालोऽप्युन्मूल्यतामसौ || ३६ || चुलन्यूचे कथं राज्यधरः पुत्रो विहन्यते । तिरश्च्योऽपि हि रक्षन्ति पुत्रान् प्राणानिवात्मनः ॥ ३७ ॥ दीर्घोऽब्रवीत्पुत्रमूर्त्या तव कालोऽयमागतः । मा हस्त्वं मयि सति सुतास्तव न दुर्लभाः ॥ ३८ ॥ विमुच्यापत्यवात्सल्यं शाकिनीव चुलन्यथ । रतस्नेहपरवशा प्रतिशुश्राव तत्तथा ॥ ३६ ॥ सामन्त्रयद्विनाश्योऽयं रक्ष्या च वचनीयता । यद्वदाम्रवणं सेक्यं कार्यं च पितृतर्पणम् ॥ ४० ॥ क उपायोऽथवास्त्येष विवाह्यो ब्रह्मसूरसौ । वासागारमिषात्तस्य कार्य जतुगृहं ततः ॥ ४१ ॥ गूढप्रवेशनिःसारे तत्रोद्वाहादनन्तरम् । सुषुप्ते सस्नुषेऽप्यस्मिन् ज्वाल्यो निशि हुताशनः ॥ ४२ ॥ उभाभ्यां मन्त्रयित्वैवं पुष्पचूलस्य कन्यका । वृता वैवाहिकी सर्वसामग्री चोपचक्रमे ॥ ४३ ॥ तयोश्च क्रूरमाकूतं विज्ञाय सचिवो धनुः । इति विज्ञपयामास दीर्घराजं कृताञ्जलिः ॥ ४४ ॥ कलाविन्नीतिकुशलः सूनुर्वरधनुर्मम । हलिहयुवेवास्तु त्वदाज्ञारथधूर्वहः ।। ४५ ।। जद्भव इवाहं तु यातायातेषु निःसहः । गरुण कचिदनुष्ठानं करोमि त्वदनुज्ञया ॥ ४६ ॥ कमप्यनर्थं कुर्वीत मायाव्येष गतोऽन्यतः । श्रशङ्कतेति तं दीर्घो धीमद्भ्यः को न शङ्कते १ वृषभयुवा. (२) वृद्धवृषभः । For Personal & Private Use Only द्वितीयः प्रकाशः । ॥ ७६ ॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy