________________
Jain Education Inte
प्राहरिक ३१ वर्षे वर्षेऽस्तु रक्षकः ॥ १३ ॥ दीर्घखातुं सुहृद्राज्यं तैः संयुज्य न्ययुज्यत । ततः स्थानाद्यथास्थानमथ जग्मुनयोऽपि ते ॥ १४ ॥ दीर्घबुद्धिदीर्घोऽपि ब्रह्मणो राज्यसम्पदम् । उक्षेवारक्षकं क्षेत्रं स्वच्छन्दं बुभुजे ततः ।। १५ ।। निरङ्कुशतया कोशं चिरगूढं स मूढधीः । सर्वमन्वेषयामासं परममेव दुर्जनः ।। १६ ।। स प्राक् परिचयादन्तरन्तःपुरमनर्गलः । सञ्चचाराधिपत्यं हि प्रायोऽन्धकरणं नृणाम् ॥ १७ ॥ एकान्ते चुलनीदेव्या सोऽतिमात्रममन्त्रयत् । वचोभिर्नम्र्मनिपुणैर्नुदन् स्मरशरैरिव ॥ १८ ॥ आचारं ब्रह्मसुकृतं लोकं चावगणय्य सः । संप्रसक्तश्चुलन्याभूद्दुवीराणीन्द्रियाणि हि ।। १६ ।। ब्रह्मराजे पतिप्रेम मित्रस्नेहं च तावुभौ । जहतुथूलनीदीर्घावहो सर्वङ्कषः स्मरः ॥ २० ॥ सुखं विलसतोरेवं यथाकामीनयोस्तयोः । बहवो व्यतियान्ति स्म मुहूर्त्तभित्र वासराः ॥ २१ ॥ ब्रह्मराजस्य हृदयं द्वैतीयीकमिव स्थितम् । मन्त्र्यज्ञासीद्धनुरिदं स्पष्टं दुश्रेष्टितं तयोः ॥ २२ ॥ सचिवोऽचिन्तयच्चेदं चुलनी स्त्रीस्वभावतः । श्रकार्यमाचरत्वेषा सत्यो हि विरलाः स्त्रियः ॥ २३ ॥ सकोशान्तःपुरं राज्यं न्यासे विश्वासतोऽर्पितम् । यद्विद्रवति दीर्घस्तदकार्यं नास्य किश्चन ।। २४ ।। तदसावाचरेत्किञ्चित्कुमारस्यापि विप्रियम् । पोषकस्यापि नात्मीयो मार्जार इव दुर्जनः ॥ २५ ॥ विमृश्येति वरधनुसंज्ञं स्वसुतमादिशत् । तत्तत् ज्ञापयितुं नित्यं ब्रह्मदत्तं च सेवितुम् ।। २६ ।। विज्ञप्ते मन्त्रिपुत्रेण वृत्तान्ते ब्रह्मनन्दनः । शनैः प्राकाशयत्कोपं नवोद्भिन्न इव द्विपः ||२७|| ब्रह्मदत्तोऽसहिष्णुस्तन्मातृदुश्चरितं ततः। मध्ये शुद्धान्तमगमगृहीत्वा काककोकिले ॥२८॥ वर्णसङ्करतो वध्यावेतावन्यमपीदृशम् । निश्चितं निग्रहीष्यामि तत्रेत्युच्चैरुवाच सः ॥ २६ ॥ काकोऽहं त्वं पिकी - त्यावां निजिघृक्षत्यसाविति । दीर्घेणोक्तेऽवदद्देवी मा भैषीर्वालभाषितात् ॥ ३० ॥ एकदा भद्रवशया सह नीवा
१४
For Personal & Private Use Only
www.jainelibrary.org