SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ योग- द्वितीयः प्रकाशः. । ७८॥ मयोभनमा सयोऽभूच्छलान्वेषी हि मन्मथः ||५॥ अथ सान्तःपुरे राज्ञि तायनुज्ञाप्य जम्मुपे । रागाभिभूतः सम्भूतो निदानमिति निर्ममे ।। ६६ ॥ दुष्करस्य मदीयस्य यद्यस्ति तपसः फलम् । तत्स्त्रीरत्नपतिरह भूयासं भाविजन्मनि ॥७॥ चित्रोऽप्यूचे काहीद मोक्षदात्तपसः फलम् । मौलियोग्येन रत्नेन पादपीठं करोपि किम् ।।६८ ॥ मोहात्कृतं तन्निदानमिदानीमाप मुच्यताम् । मिथ्यादुष्कृतमस्थास्तु मुद्यन्ति न भवादृशाः || ६ || एवं निवायेमाणोऽपि सम्भूतश्चित्रसाधना । निदानं नामुचदहो विपयेच्छा बलीयसी ।। १०० ॥ निव्यंढानशनी ता तु प्राप्तायुःकर्मसंक्षयों । सौधर्म समजायतां विमाने सुन्दरे सुरौ ॥१॥च्युत्वा जीवोऽध चित्रस्य प्रथमसालोकतः । पुरे पुरिमतालाख्ये महेभ्यत योऽभवत् ।। २ ।। च्युत्ता सम्भूतजीवोऽपि काम्पिन्ये ब्रह्म भूपतेः । भायायाधुलनी. देव्याः कुदा समवतीर्णवान् ।। ३ ।। चतुर्दशमहास्वमसूचितागामिवभवः । अथ जज्ञ सुतस्तस्याः प्राच्या इव दिवाकरः।। ४ । ब्रह्ममग्न इवानन्दाद् ब्रह्मभृपतिरस्य च । ब्रह्माण्डविश्रुता ब्रह्मदत्त इत्यभिधा व्यधात् ॥ ५॥ ववृध स जगन्नेत्रकुमुदानां मुददेशन् । पुष्यन् कलाकलापेन कलानिधिरिवामल: ।। ६ ।। वक्याणि ब्रह्मण इव चत्वारि ब्रह्मणो भवन् । प्रिय मित्राणि तत्रैकः कटकः काशिभूपतिः । ७॥ कणेरुदत्तसंज्ञोऽन्यो हस्तिनापुरनायकः । दीघश्च कोशलाधीशचस्पेशः पनुलका मातहाद्वपमकैकमकैकस्य पुरंगुनाः। पश्चाप्यधिवमन्ति स्म स्पद्रुमा इव नन्दनम् ।। ।। ब्रह्मणो नगरेऽन्येयुस्त यथायोगमाययुः । तत्र च कीडतां तो यया काल:कियानपि।।१०।। ब्रह्मदत्तम्य पूर्णेषु वर्षेप द्वादशेपथ । परलोकगतिं भजे ब्रह्मराजः शिरोरुजा ।। ११ ।। कृत्वौदेहिक ब्रह्मभूपतेः कटकादयः। उपाया इमत्तानेचमा मन्त्रमन्निनि।।१३॥ ब्रह्मदतः शिशुविदेककस्तापदन नःतस्य । in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy