SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ arke-... ॥ ७७॥ चित्रोऽप्यवान्तरे ज्ञात्वा सम्भूतमुनिमभ्यगात् । सान्त्वयितुं भद्रमिव द्वियं मधुरभाषितैः ।। ७८ ।। तस्य कोप उपाशाम्यनित्रवाक्यैः श्रुतानुगैः। पयोवाहपयःपूनिगरिय दवानलः ।। ७६ ।। महाकोपतमोमुक्तः शशाङ्क इव पार्वणः । क्षणादासादयामास प्रसादं स महामुनिः।। ८ ।। वन्दित्वा क्षमयित्वा च लोकस्तस्मान्यवर्तत ।। सम्भूतश्चित्रमुनिना तदुधानमनीयत ॥८१॥ पश्चातापं चक्रतुस्तौ पर्यटद्भिगृहे गृहे । आहारमात्रककृते प्राप्यते व्यसनं महत् ।।८२॥ शरीरं गत्वरमिदं ह्याहारेणापि पाषितम् । किमनेन शरीरेण किं बाहारेण योगिनाम् ।।३।। चेतसीति विनिश्चित्य कृतसंलेखनौ पुरा । उभी चतुर्विधाहारप्रत्याख्यानं प्रचक्रतुः ।। ८४ ॥ कः पराभूतवान्साधु वसुधाम्पाति मग्यपि । इति जिज्ञासतो राज्ञो मन्त्री व्यज्ञपि केनचित् ।। ८५ ।। अान्नार्चति यः सोऽपि पापः किमुत हन्ति यः । इत्यानाययदुर्वीशो दस्युवत्संयमय्य तम् ॥८६॥ अन्योऽपि साधुविध्वंसं मा विधादिति शुद्धधीः । तं बद्धं पुरमध्येन सोनपीत्साधुसन्निधौ ॥ ८७॥ नमन्नृपशिरोरत्नभाभिरम्भोमयीमिव । कुर्वन्नुर्वी स उर्वीशपुङ्गवस्ताववन्दत ।। ८८।। सव्यपाणिगृहीतास्यवस्विकापिहिताननौ। उदक्षिणकरौ तौ तमाशशंसतुराशिपा ॥८६॥ यो वोऽपराधवान् सोऽस्तु स्वकर्मफलभाजनम् । राज्ञा सनत्कुमारणेत्यदर्शि नमुचिस्तयोः ॥१०॥ अमोचि नमुचिः प्राप्तः पञ्चत्वोचितभूमिकाम् । सनत्कुमारतस्ताभ्यामुरगो गरुडादिव ॥९१ ॥ निवास्य कर्मचण्डालश्चण्डाल इव पत्तनात् । वध्योऽप्यमोच्यसौ राज्ञा मान्यं हि गुरुशासनम् ॥ १२ ॥ सपत्नीभिश्चतुःषष्टिसहस्रैः परिवारिता । वन्दितुं तौ सुनन्दागात् स्त्रीरत्नमथ चक्रिणः ।।६३॥ सा सम्भूतमुनेः पादपद्मयोर्खलितालका । पपातास्येन कुर्वाणा भुवमिन्दुमतीमिव ।।६।। तस्याश्चालकसंस्पर्श सम्भूतमुनिरन्वभूत् । रोमाश्चितश्च | in Education international For Personal & Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy