SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् द्वितीयः प्रकाशः। ॥ ७७॥ भतिभिस्तौ तपोभिः सुदुस्तपैः । क्रशयामासतुहं प्राक्तनैः कर्मभिः सह ॥ ६०॥ ततो विहरमाणौ तौ ग्रामादग्राम पुरात्पुरम् । कदाचित्प्रतिपेदाते नगरं हस्तिनापुरम् ॥६१|| तौ तत्र हाचरोद्याने चेरतुर्दुश्चरं तपः । सम्भोगभूमयोऽपि स्युस्तपसे शान्तचेतसाम् ॥ ६२॥ सम्भृतमुनिरन्येधुर्मासक्षपणपारणे । पुरे प्रविष्टो भिक्षार्थ यतिधर्मोऽङ्गवानिव ॥ ६३ ॥ गेहाद्गुहं परिभ्राम्यन्नीर्यासमितिपूर्वकम् । स राजमार्गापतितो दृष्टो नमुचिमन्त्रिणा ॥६४॥ मातङ्गदारकः सोऽयं मद्त्तं ख्यापयिष्यति । मन्त्रीति चिन्तयामास पापाः सर्वत्र शङ्किताः ॥६५॥ यावन्मन्मन कस्यापि प्रकाशयति न ह्यसौ । तावन्निासयाम्येनमिति पत्तीन्ययुक्त सः॥६६॥ स ताडयितुमारेभे तेन पूर्वोपकार्यापि क्षीरपाणमिवाहीनामुपकारोऽसतां यतः ॥ ६७ ॥ लकुटैः कुट्यमानोऽसौ सस्यबीजमिवोक्तटैः। स्थानात्ततोऽपचक्राम त्वरितं त्वरितं मुनिः ॥८॥ अमुच्यमानः कुट्टाकैनियन्नपि मुनिस्तदा। शान्तोऽप्यकुप्यदापोऽपि तप्यन्ते वह्नितापतः ॥६६॥ निर्जगाम मुखात्तस्य बाष्पो नीलः समन्ततः । अकालोपस्थिताम्भोदविभ्रमं विभ्रदम्बरे ॥ ७॥ तेजोलेश्योल्ललासाथ ज्वालापटलमालिनी । तडिन्मण्डलसङ्कीर्णामिव द्यामभितन्वती ॥ ७१।। अतिविष्णुकुमारं तं तेजोलेश्याधरं ततः। प्रसादयितुमाजग्मुः पौराः सभयकौतुकाः ॥ ७२ ॥ राजा सनत्कुमारोऽपि ज्ञात्वा तत्र समाययौ । उचिष्ठति यतो वह्निस्तद्धि विध्यापयेत्सुधीः ॥ ७३ ॥ नत्वोचे तं नृपः किं वो युज्यते भगवन्निदम् । चन्द्राश्माांशुतप्तोऽपि नाचिर्मुश्चति जातुचित् ॥७४॥ एभिरत्यपराद्धं यत्कोपोऽयं भवतामतः । क्षीराब्धेर्मथ्यमानस्य कालकूटमभून्न किम् ।। ७५ ।। न स्यात्स्यान्चेचिरं न स्याचिरं चेत्तत्फलेऽन्यथा । खलस्नेह इव क्रोधः सतां तहमहेऽत्र किम् ।। ७६ ॥ तथापि नाथ नाथामि कोपं मुञ्चेतरोचितम् । भवादृशाः समदृशो ह्यपकार्युपकारिषु | ७७ ।। in Education Internation For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy