________________
योग
शास्त्रम्
॥ ७६ ॥
OK+-**-• -*****03-13-**०/-(10
Jain Education International
जनो हि जीवितव्यार्थी तन्नास्ति न करोति यत् || २४ ॥ विचित्राचित्रसम्भूतौ स तथाऽध्यापयत् कलाः । रेमे - नुरक्तया सार्द्धं मातङ्गपतिभार्यया ।। २२ ।। ज्ञात्वा तद्भूतदत्तेनारेभे मारयितुं स तु । सहते कः स्वदारेषु पारदारिकविप्लवम् ॥ २६ ॥ ज्ञात्वा मातङ्गपुत्राभ्यां स दूरेणापसारितः । सैवास्मै दक्षिणा दत्ता प्राणरक्षणलक्षणा ||२७|| ततो निःसृत्य नमुचिर्गतवान् हस्तिनापुरे । चक्रे सनत्कुमारेण सचिवश्चक्रिणा निजः ॥ २८ ॥ इतश्च चित्रसम्भूतौ तुर्नवयौवनौ । कुतोऽपि हेतोरायातौ पृथिव्यामाश्विनाविव || २६ || तौ स्वादु जगतुगतं हाहाहूहूपहासिनौ । वादयामासतुर्वीणामतितुम्बुरुनारदौ || ३० || गतिप्रबन्धानुगतैः सुव्यक्तेः सप्तभिः स्वरैः । तयोर्वादयतोर्वेणुं किंकरन्ति स्म किन्नराः || ३१ || मुरजं धीरघोषं तौ वादयन्तौ च चक्रतुः । गृहीत मुरकंकालातोद्य कृष्णविडम्बनाम् ॥ ॥ ३२ ॥ शिवः शिवोर्वशीरम्भामुख केशीतिलोत्तमाः । यन्नाट्यं न विदाञ्चक्रुस्तौ तदप्यभिनिन्यतुः ॥ ३३ ॥ सर्वगान्धर्वसर्वस्वमपूर्वं विश्वकार्म्मणम् । प्रकाशयद्भचामेताभ्यां न जहे कस्य मानसम् ॥ ३४ ॥ तस्यां पुरि प्रववृते कदाचिन्मदनोत्सवः । निरीयुः पौरचर्चय्र्यस्तत्र संगीतपेशलाः || ३५ ॥ चर्चरी निर्ययौ तत्र चित्रसम्भूतयोरपि । जग्मुस्तत्रैव तद्गीताकृष्टाः पौरा मृगा इव ॥ ३६ ॥ राज्ञो व्यज्ञपि केनापि मातङ्गाभ्यां पुरीजनः । गीतेनाकृष्य सर्वोऽयमात्मवन्मलिनः कृतः ॥ ३७ ॥ चमापेनापि पुराध्यक्षः साक्षेपमिदमाज्ञपि । न प्रवेशः प्रदातव्यो नगर्यामनयोः कचित् ॥ ३८ ॥ ततः प्रभृति तौ वाराणस्या दूरेण तस्थतुः । प्रवृत्तचैकदा तत्र कौमुदीपरमोत्सवः ॥ ३६ ॥ राजशासनमुल्लङ्घय लोलेन्द्रियतया च तौ । प्रविष्टौ नगरी भृङ्गौ गजगण्डतटीमिव ॥ ४० ॥ उत्सवं प्रेक्षमाणौ तौ सर्वाङ्गीणावगुण्ठनौ । दस्युवन्नगरीमध्ये नं नं विचेरतुः ॥ ४१ ॥ क्रोष्टुवत्क्रोष्टुशब्देन
For Personal & Private Use Only
- 70.+-+403-08+030
द्वितीयः
प्रकाशः ।
॥ ७६ ॥
www.jainelibrary.org