________________
Jain Education Internat
8-03-06-10+2+-+0.+-08-10-2
चतुर्विधस्य धर्मस्य चतस्र इव मूर्त्तयः ॥७॥ व्रतं तेऽपालयन् सम्यक् किन्तु द्वौ तत्र चक्रतुः । धर्मे जुगुप्सा चित्रां हि चित्तवृत्तिः शरीरिणाम् ॥ ८ ॥ जग्मतुस्तपसा तौ द्यां जुगुप्साकारिणावपि । स्वर्गाय जायतेऽवश्यमप्येकाः कृतं तपः ॥ ६ ॥ च्युत्वा ततो दशपुरे शाण्डिल्यब्राह्मणावुभौ । युग्मरूपौ सुतौ दास्यां जयवत्यां बभूवतुः । ॥ १० ॥ तौ क्रमाद्योवनं प्राप्तौ पित्रादिष्टौ च जग्मतुः । रक्षितुं क्षेत्रमीदृग् हि दासेराणां नियोजनम् ॥ ११ ॥ तयोः शयितयोर्नक्तं निःसृत्य वटकोटरात् । एकः कृष्णाहिना दष्टः कृतान्तस्येव बन्धुना ॥ १२ ॥ ततः सर्पोपलम्भाय द्वितीयोऽपि परिभ्रमन् । वैरादिवाशु तेनैव दष्टो दुष्टेन भोगिना ।। १३ ।। तावनातप्रतीकारौ वराकौ मृत्युमापतुः । यथाऽऽयातौ तथा यातौ निष्फलं जन्म धिक्तयोः ॥ १४॥ कालिञ्जरगिरिप्रस्थे मृग्या यमलरूपिणौ । मृगावजनिषातां तौ ववृधाते सदैव च ॥ १५ ॥ प्रीत्या सह चरन्तौ तौ मृगौ मृगणा हतौ । वाणेनैकेन ककालं कालधर्ममुपेयतुः ॥ १६ ॥ ततोऽपि मृतगङ्गायां राजहंस्या उभावपि अजायेतां सुतौ युग्मरूपिणौ पूर्वजन्मवत् ॥ १७ ॥ क्रीडन्तावेकदेशस्थौ धृत्वा जालेन जालिकः । ग्रीवां क्वा saiहीनानां हृीदृशी गतिः ॥ १८ ॥ वाराणस्यां ततोऽभूतां भूतदत्ताभिवस्य तौ । महाधनसमृद्धस्य मातङ्गाधिपतेः सुतौ ॥ १६ ॥ चित्रसम्भूतनामानौ तौ मिथः स्नेहशालिनौ । न कदापि व्ययुज्येतां सम्बद्धौ नखमांसवत् ।। २० ।। वाराणस्यां तदा चाभूच्छङ्ख इत्यवनीपतिः । आसीच्च सचिवस्तस्य नमुचिर्नाम विश्रुतः ॥ २१ ॥ परेद्युः सोऽपराधे महीयस महीभुजा । अर्पितो भूतदत्तस्य प्रच्छन्नवधहेतवे ।। २२ ।। तेनोचे नमुचिछन्नं त्वां रक्षामि निजात्मवत् । पाठयस्यात्मजौ मे त्वं यदि भूमिगृहस्थितः || २३ || प्रतिपन्नं नमुचिना तन्मातङ्गपतेर्वचः ।
For Personal & Private Use Only
17.0K++70.K+K+1,03
www.jainelibrary.org