________________
द्वितीयः प्रकाशा
योग- स्त्यश्वपदातिव्यहलोहितः । वाहयन् वाहिनीनेव्याः स प्राक् प्राचीमसाधयत् ॥ १४॥ स च्छिम्मानेकसभटमण्डमशास्त्रम् ।
ण्डितभतलः । दक्षिणाशा दक्षिणाशापतिरन्य इवाजयत् ॥६५॥ भटास्थिभिर्दन्तुरयन् शक्तिशरिवाभितः ।
रोधो नीरनिधेः सोऽथ प्रतीचीमजयद्दिशम् ॥ ६ ॥ हेलोद्घाटितवैवाढथकन्दरः स्थाममन्दरः । म्लेच्छान्विजेतुं ॥७५॥ भरतोत्तरखण्डं विवेश सः॥ १७॥ उच्छलच्छोणितरसच्छटाच्छुरितभूतलः । म्लेच्छांस्तत्राथ सोऽभावीदिनिव
महाकरी ॥६॥ एवं चतुर्दिशं भ्राम्यन् घरदृश्वणकानिव । दलयन् सुभटानुवीं स पद्खण्डामसाधयत् ॥६॥ उज्जासयन्नसुमतामिति नित्यरौद्र-ध्यानानलेन सततं ज्वलदन्तरात्मा । आसाद्य कालपरिणामवशेन मृत्यु, तां | सप्तमी नरकभूमिमगात्सुभूमः ॥१०॥
इति सुभूमचक्रवर्तिकथानकम् ॥ . अथ ब्रह्मदत्तकथा
साकेतनगरे चन्द्रावतंसस्य सुतः पुरा । नामतो मुनिचन्द्रोऽभूच्चन्द्रवन्मधुराकृतिः॥१॥ निर्विष्मः कामभोगेभ्यो भारेभ्य इव भारिकः। मुनेः सागरचन्द्रस्य पार्श्वे जग्राह स व्रतम् ॥२॥प्रव्रज्यां जगतः पूज्यां पालयनयमन्यदा देशान्तरे | विहाराय चचाल गुरुणा सह ॥३॥ स तु भिक्षानिमित्तेन पथि ग्रामं प्रविष्टवान् । सार्थाद्भष्टोष्टवीमाट यूथच्युत इवैणकः
॥४॥ स तत्र क्षुत्पिपासाभ्यामाकान्तो ग्लानिमागतः । चतुर्भिःप्रतिचरितो वल्लवैर्बान्धवैरिव ॥शा स तेषामुपकाराय निर्ममे धर्मदेशनाम् । अपकारिष्वपि कृपा सतां किं नोपकारिषु ॥६॥ प्रवव्रजुस्ते तत्पार्वे चत्वारः शमशालिनः ।
॥७५॥
Lain Education inter 20
For Personal & Private Use Only
www.jainelibrary.org