SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रकाशा योग- स्त्यश्वपदातिव्यहलोहितः । वाहयन् वाहिनीनेव्याः स प्राक् प्राचीमसाधयत् ॥ १४॥ स च्छिम्मानेकसभटमण्डमशास्त्रम् । ण्डितभतलः । दक्षिणाशा दक्षिणाशापतिरन्य इवाजयत् ॥६५॥ भटास्थिभिर्दन्तुरयन् शक्तिशरिवाभितः । रोधो नीरनिधेः सोऽथ प्रतीचीमजयद्दिशम् ॥ ६ ॥ हेलोद्घाटितवैवाढथकन्दरः स्थाममन्दरः । म्लेच्छान्विजेतुं ॥७५॥ भरतोत्तरखण्डं विवेश सः॥ १७॥ उच्छलच्छोणितरसच्छटाच्छुरितभूतलः । म्लेच्छांस्तत्राथ सोऽभावीदिनिव महाकरी ॥६॥ एवं चतुर्दिशं भ्राम्यन् घरदृश्वणकानिव । दलयन् सुभटानुवीं स पद्खण्डामसाधयत् ॥६॥ उज्जासयन्नसुमतामिति नित्यरौद्र-ध्यानानलेन सततं ज्वलदन्तरात्मा । आसाद्य कालपरिणामवशेन मृत्यु, तां | सप्तमी नरकभूमिमगात्सुभूमः ॥१०॥ इति सुभूमचक्रवर्तिकथानकम् ॥ . अथ ब्रह्मदत्तकथा साकेतनगरे चन्द्रावतंसस्य सुतः पुरा । नामतो मुनिचन्द्रोऽभूच्चन्द्रवन्मधुराकृतिः॥१॥ निर्विष्मः कामभोगेभ्यो भारेभ्य इव भारिकः। मुनेः सागरचन्द्रस्य पार्श्वे जग्राह स व्रतम् ॥२॥प्रव्रज्यां जगतः पूज्यां पालयनयमन्यदा देशान्तरे | विहाराय चचाल गुरुणा सह ॥३॥ स तु भिक्षानिमित्तेन पथि ग्रामं प्रविष्टवान् । सार्थाद्भष्टोष्टवीमाट यूथच्युत इवैणकः ॥४॥ स तत्र क्षुत्पिपासाभ्यामाकान्तो ग्लानिमागतः । चतुर्भिःप्रतिचरितो वल्लवैर्बान्धवैरिव ॥शा स तेषामुपकाराय निर्ममे धर्मदेशनाम् । अपकारिष्वपि कृपा सतां किं नोपकारिषु ॥६॥ प्रवव्रजुस्ते तत्पार्वे चत्वारः शमशालिनः । ॥७५॥ Lain Education inter 20 For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy