________________
योगशास्त्रम्
द्वितीयः प्रकाशः।
॥७३॥// पुस गतिर्नास्तीत्या
तपः। उष्णरश्माविव ध्वान्तमाः पापं मयि कीदृशम् ॥ २६ ॥ अथर्षि चटकोवाच मा कुपस्ते मुधा तपः। अपुत्रस्य गतिर्नास्तीत्यश्रौषीस्त्वं न कि श्रुतिम् ॥ २७ ॥ तत्तथा मन्यमानोऽयं मुनिरेवमचिन्तयत् । ममाकलनपुत्रस्य प्रवाहे मूत्रितं तपः ॥ २८॥ क्षुभितं तं परिज्ञाय धिम् भ्रान्तस्तापसैरिति । जज्ञे धन्वन्तरिः श्राद्धः प्रत्येति प्रत्ययान कः ।। २8 ।। बभूवतुरदृश्यौ च तावपि त्रिदशौ तदा । जमदग्निश्च सम्प्राप पुरं नेमिककोष्टकम् ॥३०॥ जितशत्रुमहीपालं तत्र भूयिष्ठकन्यकम् । स प्रेप्सुः कन्यकामेकां दक्षं हर इवागमत् ॥३१॥ कृत्वाभ्युत्थानमुशि: प्राञ्जलिस्तमभाषत । किमर्थमागता यूयं ब्रूत किं करवाण्यहम् ॥३२॥ कन्यार्थमागतोऽस्मीति मुनिनोक्ते नृपोऽब्रवीत् । मध्ये शतस्य कन्यानां त्वां येच्छति गृहाण ताम् ॥ ३३ ॥ स कन्यान्तःपुरं गत्वा जगाद नृपकन्यकाः। धर्मपत्नी मम काचिद्भवतीभ्यो भवत्विति ॥३४॥ जटिलः पलितः क्षामो भिक्षाजीवो वदन्निदम् । न लजसे त्वमिति ताः कृतथुत्कारमृचिरे ॥३५॥ समीरण इव क्रुद्धो जमदग्निमुनिस्ततः । अधिज्येष्वासयष्ट्याभाः कन्याः कुब्जीचकार ताः ॥३६॥अथाङ्गणे रेणुपुझे रममाणां नृपात्मजाम् । एकामालोकयामास रेणुकेत्यब्रवीच ताम्॥३७॥ स तस्या इच्छसीत्युक्त्वा मातुलिङ्गमदर्शयत् । तया प्रसारितः पाणिः पाणिग्रहणसूचकः॥३८॥तां मुनिः परिजग्राह रोरोधनमिवोरसा। सार्द्ध गवादिभिस्तस्मै ददौ च विधिवन्नृपः।।३६ ।। सश्यालीस्नेहसम्बन्धादेकोनं कन्यकाशतम्। सज्जीचके तपःशक्त्या धिग्मूढानां तपोव्ययः॥४०॥नीत्वाश्रमपदं तां च स मुग्धमधुसकृतिम् । हरिणीमिव लोलाक्षी प्रेम्णा मुनिरवर्द्धयत् ४१ अङ्गुलीभिर्गणयतो दिनान्यस्य तपस्विनः । यौवनं चारुकन्दर्पलीलावनमवाप सा ॥४२॥ साक्षीकृतज्वलदग्निर्ज
१ अघिज्यधनुर्यष्टितुल्याः ।
॥७३॥
in Education intem
For Personal & Private Use Only
www.jainelibrary.org