SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥ ७० ॥ Jain Education Internation K+ 1) परलोको न युज्यते । श्रभावे परलोकस्य पुण्यापुण्यकथा वृथा ॥ १८ ॥ तर्पासि यातनाचित्राः संयमो भोगवश्चना । इति विप्रतिपत्तिभ्यः परेभ्यः परिभाष्यते ।। १६ ।। स्वसंवेदनतः सिद्धः स्वदेहे जीव इष्यताम् । श्रहं दुःखी सुखी वाहमिति प्रत्यययोगतः ॥ २० ॥ घटं वे यहमित्यत्र त्रितयं प्रतिभासते । कर्म क्रिया च कर्त्ता च तत्कर्त्ता किं निषिध्यते ॥ २१ ॥ शरीरमेव चेत्कर्तृ न कर्त्तृ तदचेतनम् । भूतचैतन्ययोगाच्चेच्चेतनं तदसङ्गतम् ॥ २२ ॥ मया दृष्टं श्रुतं स्पृष्टं घ्रातमास्वादितं स्मृतम् । इत्येककर्तृकाभावात् भूतचिद्वादिनः कथम् || २३ || स्वसंवेदनतः सिद्धे स्वदेहे चेतनात्मनि । परदेहेऽपि तत्सिद्धिरनुमानेन साध्यते ॥ २४ ॥ बुद्धिपूर्वी क्रियां दृष्ट्वा स्वदेहेऽन्यत्र तद्गतिः । प्रमाणबलतः सिद्धा केन नाम निवार्यते ।। २५ ।। तत्परलोकिनः सिद्धौ परलोको न दुर्घटः । तथा च पुण्यपापादि सर्वमेवोपपद्यते ।। २६ ।। तपांसि यातनाचित्रा इत्याद्युन्मत्तभाषितम् । सचेतनस्य तत्कस्य नोपहासाय जायते ॥ २७ ॥ निर्वाधोऽस्ति ततो जीवः स्थित्युत्पादव्ययात्मकः । ज्ञाता द्रष्टा गुणी भोक्ता कर्त्ता काय प्रमाणकः ॥२८॥ तदेवमात्मनः सिद्धौ हिंसा किं नोपपद्यते । तदस्याः परिहारेणा हिंसात्रतमुदीरितम् || २६ ॥ १६ ॥ हिंसानियमे स्पष्टं दृष्टान्तमाहश्रात्मवत्सर्वभूतेषु सुखदुःखे प्रियाप्रिये । चिन्तयन्नात्मनोऽनिष्टां हिंसामन्यस्य नाचरेत् ॥२०॥ सुखशब्देन सुखसाधनमन्नपानस्रक्चन्दनादि गृह्यते । दुःखशब्देन दुःखसाधनं वधबन्धमारणादि । ततो ( १ ) स्वयमेवो ० । For Personal & Private Use Only द्वितीयः प्रकाशः ॥७०॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy