________________
योग
शास्त्रम्
॥६६॥
निकालविषयता चातीतस्य निन्दया साम्प्रतिकस्य संवरणेन अनागतस्य प्रत्याख्यानेनेति । यदाह
द्वितीयः "अंडअंनिंदामि पडुप्पन्नं संवरेमि अणागयं पञ्चक्खामि त्ति" । एते च भङ्गा अहिंसावतमाश्रित्योपदर्शिताः प्रकाशन व्रतान्तरेष्वपि द्रष्टव्याः ॥१८॥
एवं सामान्येन हिंसादिगोचरां विरतिमुपदर्य प्रत्येकं हिंसादिषु तामुपदिदयिषुर्हिसायां तावदाहपङ्गकुष्टिकुणित्वादि दृष्ट्वा हिंसाफलं सुधीः। निरागस्त्रसजन्तूनां हिंसां सङ्कल्पतस्त्यजेत् ॥१९॥
इह नादृष्टपापफलाः पापानिवर्तन्त इति पापफलमुपदर्शयन् हिंसाविरतिव्रतमुपदिशति । पङ्गुः सत्यपि !! पादे पादविहरणाक्षमः, कुष्ठी त्वग्दोषी, कुणिर्विकलपाणिः, तेषां भावः पङ्गुकुष्ठिकुणित्वम् । आदिग्रहणात्पङ्गत्वोपलक्षितमधःकायवैगुण्यम् , कुष्ठित्वोपलक्षितं सकलरागजातम् , कुणित्वोपलक्षितमुपरिकायवैगुण्यं संगृह्यते । एतद्धिंसाफलं दृष्ट्वा सुधीरिति बुद्धिमान् , स हि शास्त्रबलेन हिंसायाः फलमेतदिति निश्चित्य हिंसां त्यजेत् । अत्र विधौ सप्तमी। केषां ? निरागस्त्रसजन्तूनां निरागसो निरपराधास्त्रसा द्वीन्द्रियादयस्तेषां सङ्कल्पेन सङ्कल्पतः आधादित्वात्ततीयान्तात्तसुः । निरागस इति निरपराधजन्तुविषयां हिंसां प्रत्याचष्टे सापराधस्य तु न नियमः त्रसग्रहणेनैकेन्द्रियविषयां हिंसां नियमयितुं न क्षम इत्याचष्टे-सङ्कल्पत इति अमुं जन्तुं मांसाद्यर्थित्वेन हन्मीति सङ्कल्पपूर्वकं हिंसा वर्जयेत् । पारम्भजा तु हिंसा अशक्यप्रत्याख्यानेति तत्र यतनामेव कुर्यादिति । अत्रान्तरश्लोकाः(१) अतीतं निन्दामि प्रत्युत्पन्नं संवृणोमि अनागतं प्रत्याख्यामीति ।
॥६ ॥
in Education internate
For Personal & Private Use Only
www.jainelibrary.org