________________
“ 'सम्मत्तम्मि उ लद्धे पलियपुहुत्तेण सावो होज ति" ॥ १७ ॥
सम्यक्त्वमूलानि पञ्चाणुव्रता त्युक्तं तत्र सम्यक्त्वमभिहितमिदानीमणुव्रतान्याह* विरतिं स्थूलहिंसादेविविधत्रिविधादिना । अहिंसादीनि पञ्चाणुव्रतानि जगदुर्जिनाः॥१८॥ । स्थूला मिथ्यादृष्टीनामपि हिंसात्वेन प्रसिद्धा या हिंसा सा स्थूलहिंसा स्थूलानां वा त्रसानां जीवानां हिंसा
स्थूलहिंसा । स्थूलग्रहणमुपलक्षणम् । तेन निरपराधसङ्कल्पपूर्वकहिंसानामपि ग्रहणं आदिग्रहणात स्थलानृतस्तेया1 ब्रह्मचर्यपरिग्रहाणां संग्रहः । एभ्यः स्थूलहिंसादिभ्यो या विरतिनिवृत्तिस्तामहिंसादीनि अहिंसासूनृतास्तेयब्रह्मच
पिरिग्रहान् पञ्चाणुव्रतानीति (तानि ) जिनास्तीर्थकरा जगदुः प्रतिपादितवन्तः । किमविशेषेण विरतिर्नेत्याह । द्विविधत्रिविधादिना भङ्गजालेन द्विविधः कृतकारितरूपस्त्रिविधो मनोवाकायभेदेन यत्र स द्विविधत्रिविध एको भङ्गः । इह यो हिंसादिभ्यो विरतिं प्रतिपद्यते, स द्विविधां कृतकारितभेदां त्रिविधेन मनसा वचसा कायेन चेति ।
एवं च भावना-स्थूलहिंसां न करोत्यात्मना न कारयत्यन्येन मनसा वचसा कायेन चेति । अस्य चानुमतिर|| प्रतिषिद्धा अपत्यांदिपरिग्रहसद्भावात् तैहिंसादिकरणे च तस्यानुमतिप्राप्तेः । अन्यथा परिग्रहापरिग्रहयोरविशेषण
प्रव्रजिताप्रबजितयोरभेदापत्तेः । ननु भगवत्यादावागमे त्रिविधं त्रिविधेनेत्यपि प्रत्याख्यानमुक्तमगारिणः, तच्चश्रुतोक्तत्वादनवद्यमेव तत्कस्मानोच्यते ? उच्यते-तस्य विशेषविषयत्वात् । तथाहि यः किल प्रविजिपरेव
(१) सम्यक्त्वे तु लब्धे पल्योपमपृथक्त्वेन श्रावको भवेदिति ।
in Education internate
For Personal & Private Use Only
www.jainelibrary.org